1、Home § Canon TextsBrowse by Category § Romanized Titles § देवनागरी Titles § Bibliography § ResourcesNews § Catalog § Download Font § Our MissionDonations § PeopleContact Us Usage Policy FaceBook 窗体顶端 Search this site: 窗体底端 Home› Āryavimalakīrtinirdeśo nāma mahāyānasūtram ›
2、 12 pūrvayogaḥ saddharmaparīndanā ca 12 pūrvayogaḥ saddharmaparīndanā ca Parallel Devanagari Version: १२ पूर्वयोगः सद्धर्मपरीन्दना च 12 pūrvayogaḥ saddharmaparīndanā ca atha bhagavantaṁ śakro devānāmindra etadavocat-"purā, bhagavan, tathāgatānmaṁjuśrīkumārabhūtācca dharmaparyāyānāṁ bahuśatasaha
3、srāṇyaśrauṣam, paraṁ tu yathā'smāddharmaparyāyādīdṛśācintyavikurvaṇanayapraveśanirdeśaḥ purā na kadācidaśrauṣam | "ye sattvāḥ, bhagavan, imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, te'pi niḥsaṁśayametādṛśadharmabhājanaṁ bhaveyuḥ | kaḥ punarvādo ye bhāvanā'dhigamanānu
4、yuktā ( bhaviṣyanti ) ? te chetsyanti sarvadurgati-(mārgam ), tebhyaḥ sarvasugatimārgo vivṛtaḥ; sarvabuddhaiste dṛṣṭā bhaviṣyanti; te sarvaparapravādighnā bhaviṣyanti; sarvamārāstaiḥ suparājitā bhaviṣyanti; te viśodhitabodhisattvamārgā bhaviṣyanti, bodhimaṇḍasamāśritāstathāgatagocare samavasaranti |
5、 "kulaputro vā kuladuhitā vā, bhagavan yau dhārayiṣyata imaṁ dharmaparyāyaṁ, tābhyāṁ sarvaparivāreṇa saha satkāraṁ paryupāsanaṁ kariṣyāmi | ( teṣu ) grāmanagaranigamajanapadarāṣṭrarājadhānīṣu, yeṣvayaṁ dharmaparyāyaścaryate nirdiśyate prakāśyate, tena dharmaśravaṇāya saparivāro gamiṣyāmi | aśraddhe
6、ṣu kulaputreṣu śraddhāmutpādayiṣyāmi, śrāddhānāṁ dhārmikena rakṣāvaraṇa gupti kariṣyāmi" | evamukte, bhagavāṁśakraṁ devānāmindrametadāmantrayate sma-"sādhu, devendra, sādhu | ( yat ) tvayā subhāṣitam, tasmiṁstathāgato'pyanumodate |(yā), devendra, atītānāgatapratyutpannānāṁ bhagavatāṁ buddhānāṁ bodh
7、iḥ, sā'smāddharmaparyāyānnirdiṣṭā | ato devendra, ye kecit kulaputrā vā kuladuhitaro vemaṁ dharmaparyāyamudgrahīṣyanti, antaśaḥ pustake likhiṣyanti, udgrahīṣyanti vācayiṣyanti paryavāpsyanti, te hyatītānāgatapratyutpannān bhagavato buddhān pūjayiṣyanti | "ayaṁ, devendra, trisāhasramahāsāhasralokadh
8、ātustathāgataiḥ paripūrṇaḥ (syāt, paripūrṇas ) tadyathāpi nāmekṣuvanairvā naḍavanairvā veṇuvanairvā tilavanairvā khadiravanairvā; ( yairayaṁ lokadhātuḥ ) paripūrṇastāṁstathāgatān, klpaṁ vā kalpādhikaṁ vā, kulaputroo vā kuladuhitā vā mānayedgurukuryāt satkuryāt pūjayet sarvapūjāsukhopadhānaiḥ | teṣāṁ
9、 parinirvṛtānāmapi tathāgatānāmekaikasya tathāgatasya pūjanā'rtha sarvaratnamayaṁ vistareṇa caturmahādvīpakalokapramāṇamārohe brahmalokasamprāptamucchritacchatrapatākayaṣṭisūpaśobhitam ekāntakaṭhorākuthitaśārīrikadhāstūpaṁ ( kuryāt ) | sa evameva sarvatathāgatānāṁ pratyekaṁ stūpaṁ kṛtvā, tat kalpaṁ
10、vā kalpādhikaṁ vā sarvapuṣpagandhadhvajapatākaiḥ pūjayedghaṭṭiyadundubhitūryaiśca | "tat ki manyase, devendra, api nu sa kulaputro vā kuladuhitā vā tato nidānaṁ bahu puṇyaṁ prasavet ?" āha--"bahu bhagavan, bahu sugata | kalpakoṭiśatasahasrairapi tasya puṇyaskandhasya paryantamanuprāptumaśakyam" |
11、bhagavānāmantrayate sma--"adhimucyasva., devendra, tvayā'nugantavyam yaḥ kulaputro vā kuladuhitā vemamacintyavimokṣanirdeśasya dharmaparyāyamudgṛhṇīyādvācayet paryavāpnuyāt, ( so'smād- ) bahu(taraṁ) puṇyaṁ prasavet | tat kasya hetoḥ ? bhagavatāṁ buddhānāṁ hi bodhiḥ, devendra, dharmasambhavā; sā ca d
12、harmapūjāyai śakyā, na paraṁ tvāmiṣeṇa ( pūjyā ) | anene paryāyeṇa, devendra, tvayaivaṁ veditavyam" | "bhūtapūrva, devendra, atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyataraivipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt tena kālena tena samayena bhaiṣajyarājo nāma tathāgato'rhan samyak
13、sambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddhobhagavān vicāraṇe kalpe mahāvyūhāyāṁ lokadhātau | tasya bhaiṣajyarājasya tathāgatasyārhataḥ samyaksambuddhasya viśatyantarakalapānāyuṣpramāṇamabhūt | tasya ṣaṭtriśatkoṭinayutā
14、ḥ śrāvaka( saṁnipāto )'bhūt dvādaśakoṭinayutā bodhisattva( saṁnipāto ) 'bhūt | "tena khalu punaḥ samayena ratnacchattro nāma rājodapādi cakravartī cāturdvīpaḥ saptaratnasamanvāgataḥ | purṇa cāsyābhūt sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarupiṇāṁ parasainyapramardakānām | "sa ratnacchattro rājā
15、pañcāntarakalpān sarvasukhopadhānairbhagavantaṁ bhaiṣajyarājaṁ tathāgataṁ saparivāraṁ mānayati sma | teṣu pañcāntarakalpeṣvatīteṣu, devendra, ratnacchattro rājā sahasraṁ putrānetasavocat-'he, vitta | ahaṁ tathāgatamapūjayam | ata idānīṁ yūpamapi pūjayata tathāgatam' | tataste rājakumārāḥ pitre ratna
16、cchattrāya rājñe sādhukāraṁ dattvā, tasmai pratyaśrauṣuḥ | te ca saha gaṇena tathāgataṁ bhaiṣajyarājaṁ pañcāntarakalpān sarvasukhopadhānaiḥ satkaronti sma | "teṣu candracchattrasya nāma rājaputrasya rahogatasyaivaṁ bhavati sma- 'tasyāḥ pūjāyā anyā viśiṣṭatarodārā pūjā nanu bhavatī' ti | buddhādhiṣṭ
17、hānenāntarīkṣāddevā etadāhuḥ-'dharmapūjā hi, satpuruṣa, sarvapūjāsūttamā' | sa āha-'sā dharmapūjā kimasti ?' devā āhuḥ-'tasya, satpuruṣa, tathāgatasya bhaiṣajyarājasya samīpaṁ gatvā, sā dharmapūjā kimastīti pṛccha | bhagavāṁste vyākariṣyati' | "atha, devendra, candracchattro rājakumāro yena bhagavā
18、n bhaiṣajyarājastathāgato'rhan samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya, bhagavatpādau śirasā vanditvā, ekānte'sthāt | ekāntasthitaścandracchattro rājaputro bhagavantaṁ bhaiṣajyarājaṁ tathāgatametadavocat-'dharmapūjā nāma, bhagavan, sā kimasti ?' "sa bhagavānāmantrayate sma-'kulaputra, dharm
19、apūjā hi tathāgatabhāṣitā gambhīrasūtrāntāḥ gambhīrāvabhāsāḥ sarvalokavipratyanīkā durvigāhyā durdṛśā duravabodhāḥ sūkṣmā nipuṇā atarkāvacarāḥ | ( te sūtrāntā) bodhisattvapiṭakāntarbhūtā dhāraṇīsūtrāntarājamudrāmudritā avaivartika(dharma-) cakrasaṁdarśakāḥ ṣaṭpāramitāsambhūtāḥ sarvagrāhāparigṛhītāḥ
20、 " '( te sūtrāntā ) bodhipakṣyadharmadsamanvāgatā bodhyaṅganiṣpādanāparyāpannāḥ sattvamahākaruṇā'vatāraṇā mahāmaitrīsaṁdarśakāḥ sarvamāradṛṣṭigatāpagatāḥ pratītyasamutpādasaṁdarśakāḥ | " '(dharmeṣu te sūtrāntā) anātmakā niḥsattvā nirjīvā niṣpudgalāḥ śūnyatā''nimittāpraṇihitānabhisaṁskārānutpādāsa
21、mbhavasamprayuktāḥ | ( te ) bodhimaṇḍaṁ samudāgacchanti dharmacakrapravartakāḥ | praśaṁsitās-( te ) varṇitā devanāgayakṣagandharvāsuragaruḍakinnaramahoragādhipatibhiḥ | (sūtrāntāste) saddharmavaṁśāsraṁsanā dharmakośagrāhakā dharmapūjāvarā'pannāḥ | sarvā'ryajanaiḥ parigṛhītās ( te ) sarvabodhisattvac
22、aryāḥ samprakāśayanti bhūtārthadharmapratisaṁvidāpannāḥ | dharmasūtrāntā anityatāduḥkhanairātmyaśānti ( -nirdeśa-) nairyānikāḥ | " 'mātsaryadauḥśīlyavyāpādakausīdyamuṣitasmṛtiduṣprajñā'vasāda parapravādikudṛṣṭisarvā'lambanābhiniveśāṁ jahati (te) sarvabuddhastomitāḥ, saṁsārapakṣapratipakṣā nirvāṇasu
23、khaṁ samprakāśayanti | ye tādṛśasūtrāntāḥ samprakāśanadhāraṇapratyavekṣaṇasaddharmasaṁgrahāḥ, sā hi dharmapūjā nāma | " 'punaraparaṁ, kulaputra, dharmapūjā hi dharmā-( nu- ) dharmanidhyaptirdharmā-( nu- ) dharmapratipattiḥ pratītyasamutpādasamādānaṁ; (sā) sarvāntagrāhadṛṣṭirahitā, anutpādānopapatti
24、kṣāntiḥ, nairātmyaniḥsattvapraveśaḥ, hetupratyayo ravirodho'vivādo'kalahaḥ, ahaṁkāramama( kārā- )pagatā | " '( dharmapūjā ) hyarthapratisaraṇanna vyañcanapratisaraṇam, jñānapratisaraṇanna vijñānapratisaraṇam, nītārtha sūtrapratisaraṇanna neyārthasaṁvṛtyabhiniveśaḥ, dharmatāpratisaraṇanna pudgaladṛṣ
25、ṭyupalabdhigrahaṇābhiniveśaḥ; yathābuddhadharmamavabodhaḥ, anālayapraveśaḥ, alayasamuddhātaḥ; pratītyasamutpādasya dvādaśāṁge(ṣu) tadyathā-avidyānirodhād yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyanta ityakṣayasattvadṛṣṭyabhinirhāreṇābhisampannaṁ sarvadṛṣṭyadarśanaṁ ca-sā hi, kulaput
26、ra, anuttarā dharmapūjā nāma' | "tatassa rājaputraścandracchattraḥ, devendra, bhagavato bhaiṣajyarājāttathāgatāddharmapūjāmevaṁ śrutvā, anulomikīṁ dharmakṣānti prāpnoti sma | sarvavastravibhūṣaṇeṣu tasmai bhagavata upanāmiteṣu, etadvacanamavocat-'bhagavati tathāgate parinirvṛte, saddharmaparigrahap
27、ūjanārtha saddharma parigrahītum utsahe | adhitiṣṭhatu māmevaṁ bhagavān, yathā'haṁ māraparapravādino nihatya, saddharma parigṛhṇīyām' | "tathāgatastasyādhyāśayaṁ buddhvā, 'paścimakāle pāścimasamaye saddharmanagaraṁ pālayiṣyase rakṣiṣyasi parigrahīṣyasī'-(ti) vyākaroti sma | "atha sa rājaputraścand
28、racchattrastathā tathāgatapratiṣṭhitaśraddhayā''gāradanāgārikāṁ pravrajitaḥ kuśale(ṣu) dharme(ṣū) vīryamārabhate sma | ārabdhivīryaḥ sthitvā, kuśaleṣu dharmeṣu supratiṣṭhitaḥ so'cireṇa dhāraṇīgatigataḥ pañcabhijñā utpādayati sma | so'nācchedyapratibhānapratilābhī, bhagavati bhaiṣajyarāje tathāgate p
29、arinirvṛte, abhijñādhāraṇīivaśena dharmacakraṁ pravartayati sma | sa bhagavān bhaiṣajyarājastathāgato yathā, tathā daśāntarakalpān ( dharmacakram ) anupravartayati sma | "tathā hi, devendra, candracchattrasya bhikṣoḥ saddharmaparigrahābhiyogena koṭidaśaśataṁ sattvā anuttarasamyaksaṁbodhi( mārg- ) ā
30、vaivartikā abhūvan | prāṇināṁ catvāriśannayutāni śrāvakapratyekabuddhayāne vinītāny ( abhūvan ) | apramāṇasattvāḥ svargeṣūtpadyante sma | "manyethāḥ, devendra, anyaḥ sa tena kālena tena samayena ratnacchattro nābhābhudrājā cakravartī | na khalu punastvayaivaṁ draṣṭavyam | tat kasya hetoḥ ? ayameva
31、sa ratnārcistathāgatastena kālena tena samayena ratnacchattro nāma rājā cakravartyabhūt | ( ye ) tasya ratnacchattrasya rājñaḥ putrāḥ sahasramabhūvan, te santīme vartamānasya bhadrakalpasya bodhisattvāḥ | asmin bhadrakalpe pūrṇabuddhānāṁ sahasramutpadyante | teṣāṁ catvāro hi-krakucchandādaya utpanna
32、pūrvāḥ | avaśiṣṭā api prādurbhaviṣyanti-kakutsundādayo yāvadrocaṁ | ante roco nāma tathāgata utpadyate | "manyethāḥ, devendra, anyaḥ sa tena kālena ten samayena candracchattro nāma rājaputro'bhūt tasya bhagavato bhaiṣajyarājasya tathāgatasya saddharmaparigrāhakaḥ | na khalu punastvayaivaṁ draṣṭavya
33、m | tat kasya hetoḥ ? ahameva sa, devendra, tena kālena tena samayena candracchattro nāma rājaputro'bhūvam | "anena paryāyeṇa, devendra, vedyam-yāvattathāgatapūjāḥ, ( tāsu) dharmapūjā hyuttamā nāma, varā paramā varāgrā praṇītottarānuttareti | tasmāttarhi, devendra, nāmiṣeṇa dharmapūjayā pūjā me kar
34、tavyā | nāmiṣeṇa satkāro me kartavyaḥ, dharmasatkātreṇa mānayitavyam" | atha bhagavān maitreyaṁ bodhisattvammahāsattvamāmantrayate sma-"imāmahaṁ maitreyāsaṁkhyeyakalpakoṭisamudānītāmanuttarāṁ samyaksaṁbodhi tvayi parīndāmi, yathā paścime kāle paścime samaye'yamevaṁrūpo dharmaparyāyastvadadhiṣṭhānen
35、a parigṛhīto jambudvīpe vardheta na cāntardhīyeta, tat kasya hetoḥ ? anāgate'dhvani, maitreya, (ye)'varipitakuśalamūlāḥ kulaputrakuladuhitṛdeva nāgayakṣagandharvāsurā anuttarasamyaksaṁbodhisamprasthitāḥ, ta imaṁ dharmaparyāyanna śrutvā, dhvaṁsiṣyante | evaṁrupaṁ sūtrāntaṁ śrutvā, prahṛṣṭāḥ śraddhāṁ
36、pratilapsyante śirasā cā- ( bhivandya, taṁ ) grahīṣyanti | teṣāṁ kulaputrakuladuhitṝṇāṁ rakṣaṇārthāya, maitreya, tena kālena tvayā'yamīdṛśaḥ sūtrāntaḥ sfaraṇīyaḥ | "ime hi, maitreya, bodhisattvānāṁ dve mudre | katame dve ? nānāpadavyañjanaprasannasya mudrā gambhīreṇa dharmanayenātrastasya yathābhūt
37、aṁ pratipannakasya mudrā ca | te, maitreya, bodhisattvānāṁ dve mudre | tato ye bodhisattvā nānāpadavyañjanaprasannāstatparāḥ, te hyādikarmikā acirabrahmacāriṇo veditavyāḥ | ye, maitreya, bodhisattvā asya gambhīrasyānupaliptasya sūtrāntasya yamakavyatyastāhārasya granthaṁ vā paṭalaṁ vā paṭhanti śṛṇav
38、antyadhimucyante deśayanti, ( te ) hi cirabrahmacāriṇo veditavyāḥ | "ādikarmikāstataḥ, maitreya, bodhisattvā dvābhyāṁ kāraṇābhyāmātmānaṁ vraṇayanti gambhīre ca dharme na nidhyāyanti | katame dve ? aśrutapūrva gambhīraṁ sūtrāntaṁ śrutvā, trastāśca saṁśayitā nānumodante | sa evamasmābhiraśrutapūrvaḥ
39、kuta āgata iti ( pṛcchantastaṁ ) tyajanti | ye kulaputrā gambhīraṁ sūtrāntamudgṛhṇanti gambhīradharmabhājanabhūtāśca gambhīraṁ dharma deśayanti, tebhyo na sevanti cāsamāgamā na paryupāsate tāṁ ca na satkurvanti | antatasteṣvavarṇamapi niścārayanti | tābhyāṁ kāraṇābhyāmādikarmikabodhisattvā ātmānaṁ v
40、raṇayanti gambhīre ca dharme nāvakalpayanti | "tābhyāṁ dvābhyāṁ kāraṇābhyāṁ gambhīrādhimuktika bodhisattvā ātmānaṁ vraṇayanti cānutpattikadharmakṣāntinna labhante | katame dve ? ādikarmikānaciracaritān bodhisattvān avamanyante vimānayanti, na ( samā- ) dāpayanti na ( vi- ) varanti na deśayanti | ga
41、mbhīre ( dharme )'lpaśraddhāḥ śikṣānna mānayanti, lokasya cāmiṣadānena na tu dharmadānena sattvānupakurvanti | "maitreya, gambhīradhimuktikabodhisattvā ābhyāṁ kāraṇābhyāmātmānaṁ vraṇayanti cānutpattikadharmakṣānti śīghranna labhante" | evamāmantrayate sma | bhagavantaṁ bodhisattvo maitreya etadavo
42、cat-"bhagavatā yathā subhāṣitam, bhagavan, ( tad ) āścaryam | sādhu, bhagavan | adyāgreṇa, bhagavan, imānatyayān ( vi- ) varjayeyam | ( yā ) tathāgatenāsaṁkhyeyakoṭinayutaśatasahasrebhyaḥ kalpebhyo'nuttarasamyaksaṁbodhiḥ samudānītā, imāmārakṣiṣyāmi dhārayiṣyāmi | "( ye )'nāgate ( 'dhvani ) kulaputr
43、ā vā kuladuhitaro vā bhājanabhūtāḥ, tebhya īdṛśaṁ sūtrāntaṁ hastagataṁ kariṣyāmi | ( teṣāṁ ) smṛtimupasaṁhariṣyāmi yayemamevaṁrūpaṁ sutrāntam | adhimucyodgrahīṣyanti dhārayiṣyanti parpavāpsyanti viveśayanti likhiṣyanti parebhyaśca vistareṇa samprakāśayiṣyanti | tānahaṁ, bhagavan, prasthāpayiṣyāmi |
44、ye) bhagavan, tena samayenāsminevaṁrūpe sūtrānte'dhimucyante'bhiniviśanti ca, te hi, bhagavan, maitreyasya bodhisattvasyādhiṣṭhānenādhiṣṭhitā veditavyāḥ" | atha bhagavān maitreyāya bodhisattvāya sādhukāramadāt-"sādhu, maitreya, sādhu | subhāṣitaṁ tatte vākyam | tathāgato'pi tatte subhāṣitamanumoda
45、yati" | tatas (sarve) te bodhisattvā ekanirghoṣiṇaitadvākyamavocan-"vayamapi, bhagavan, tathāgate parinirvṛte, nānābuddhakṣetrebhya āgatāstathāgatasya buddhasyemāṁ bodhimupabṛṁhayiṣyāmaḥ | te'pi kulaputrā adhimokṣayiṣyanti" | atha bhagavantaṁ caturmahārājikā (devā) apyetadavocan-"yeṣu yeṣu, bhagav
46、an, grāmanagaramigamarāṣṭrarājadhānīṣvevaṁrupo dharmaparyāyaścarito deśitaḥ samprakāśitaḥ, teṣu teṣu, bhagavan, vayamapi caturmahārājikā ( devāḥ ) sabalavāhanaparivārā dharmaśravaṇārtham eṣyāmaḥ | teṣāṁ dharmabhāṇakānām ā yojanāparisāmantakādrakṣāṁ kariṣyāmo yathā na kaścitteṣāṁ dharmabhāṇakānāmavat
47、āraprekṣyavatāragaveṣyavatāraṁ lapsyate" | atha bhagavānāyuṣmantamānandametadavocat-"udgṛhṇīṣva tvam, ānanda, imaṁ dharmaparyāyaṁ, dhāraya pareṣāṁ ca vistareṇa samprakāśaya" | āha-"asmin dharmaparyāya udgṛhīte, ko nāmayaṁ bhagavan dharmaparyāyaḥ , kathaṁ cainaṁ dhārayāmi ?" bhagavānāmantrayate sma
48、"tasmādānanda, imaṁ dharmaparyāyaṁ 'vimalakīrtinirdeśaṁ' vā 'yamakavyatyastābhinirhāraṁ' vā'py-'acintyavimokṣaparivartannāma' dharmaparyāyaṁ dhāraya" | idamavocad bhagavān | āttamanā licchavirvimalakīrtirmajuśrīśca kumārabhūtaḥ sa cāyuṣmānānandaste ca bodhisattvāte ca mahāśrāvakāḥ sā ca sarvāvatī
49、parṣatsadevamānuṣāsura gandharvaśca loko bhagavato bhāṣitamabhyanandanniti | pūrvayogasya saddharmaparīnandanāyāśca parivartonāma dvādaśaḥ | vimalakīrtinirdeśo nāma mahāyānasūtraṁ samāptam | Technical DetailsText Version: Romanized Input Personnel: DSBC Staff Input Date: 2007 Proof Reader:
50、 Miroj Shakya Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the West ‹ 11 abhiratilokadhātvādānaṁ tathāgatākṣobhyasandarśanaṁ caup The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are
©2010-2025 宁波自信网络信息技术有限公司 版权所有
客服电话:4009-655-100 投诉/维权电话:18658249818