ImageVerifierCode 换一换
格式:DOC , 页数:5 ,大小:56.50KB ,
资源ID:7666703      下载积分:10 金币
验证码下载
登录下载
邮箱/手机:
图形码:
验证码: 获取验证码
温馨提示:
支付成功后,系统会自动生成账号(用户名为邮箱或者手机号,密码是验证码),方便下次登录下载和查询订单;
特别说明:
请自助下载,系统不会自动发送文件的哦; 如果您已付费,想二次下载,请登录后访问:我的下载记录
支付方式: 支付宝    微信支付   
验证码:   换一换

开通VIP
 

温馨提示:由于个人手机设置不同,如果发现不能下载,请复制以下地址【https://www.zixin.com.cn/docdown/7666703.html】到电脑端继续下载(重复下载【60天内】不扣币)。

已注册用户请登录:
账号:
密码:
验证码:   换一换
  忘记密码?
三方登录: 微信登录   QQ登录  

开通VIP折扣优惠下载文档

            查看会员权益                  [ 下载后找不到文档?]

填表反馈(24小时):  下载求助     关注领币    退款申请

开具发票请登录PC端进行申请。


权利声明

1、咨信平台为文档C2C交易模式,即用户上传的文档直接被用户下载,收益归上传人(含作者)所有;本站仅是提供信息存储空间和展示预览,仅对用户上传内容的表现方式做保护处理,对上载内容不做任何修改或编辑。所展示的作品文档包括内容和图片全部来源于网络用户和作者上传投稿,我们不确定上传用户享有完全著作权,根据《信息网络传播权保护条例》,如果侵犯了您的版权、权益或隐私,请联系我们,核实后会尽快下架及时删除,并可随时和客服了解处理情况,尊重保护知识产权我们共同努力。
2、文档的总页数、文档格式和文档大小以系统显示为准(内容中显示的页数不一定正确),网站客服只以系统显示的页数、文件格式、文档大小作为仲裁依据,个别因单元格分列造成显示页码不一将协商解决,平台无法对文档的真实性、完整性、权威性、准确性、专业性及其观点立场做任何保证或承诺,下载前须认真查看,确认无误后再购买,务必慎重购买;若有违法违纪将进行移交司法处理,若涉侵权平台将进行基本处罚并下架。
3、本站所有内容均由用户上传,付费前请自行鉴别,如您付费,意味着您已接受本站规则且自行承担风险,本站不进行额外附加服务,虚拟产品一经售出概不退款(未进行购买下载可退充值款),文档一经付费(服务费)、不意味着购买了该文档的版权,仅供个人/单位学习、研究之用,不得用于商业用途,未经授权,严禁复制、发行、汇编、翻译或者网络传播等,侵权必究。
4、如你看到网页展示的文档有www.zixin.com.cn水印,是因预览和防盗链等技术需要对页面进行转换压缩成图而已,我们并不对上传的文档进行任何编辑或修改,文档下载后都不会有水印标识(原文档上传前个别存留的除外),下载后原文更清晰;试题试卷类文档,如果标题没有明确说明有答案则都视为没有答案,请知晓;PPT和DOC文档可被视为“模板”,允许上传人保留章节、目录结构的情况下删减部份的内容;PDF文档不管是原文档转换或图片扫描而得,本站不作要求视为允许,下载前可先查看【教您几个在下载文档中可以更好的避免被坑】。
5、本文档所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用;网站提供的党政主题相关内容(国旗、国徽、党徽--等)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
6、文档遇到问题,请及时联系平台进行协调解决,联系【微信客服】、【QQ客服】,若有其他问题请点击或扫码反馈【服务填表】;文档侵犯商业秘密、侵犯著作权、侵犯人身权等,请点击“【版权申诉】”,意见反馈和侵权处理邮箱:1219186828@qq.com;也可以拔打客服电话:4009-655-100;投诉/维权电话:18658249818。

注意事项

本文(维摩诘经(梵)12.doc)为本站上传会员【xrp****65】主动上传,咨信网仅是提供信息存储空间和展示预览,仅对用户上传内容的表现方式做保护处理,对上载内容不做任何修改或编辑。 若此文所含内容侵犯了您的版权或隐私,请立即通知咨信网(发送邮件至1219186828@qq.com、拔打电话4009-655-100或【 微信客服】、【 QQ客服】),核实后会尽快下架及时删除,并可随时和客服了解处理情况,尊重保护知识产权我们共同努力。
温馨提示:如果因为网速或其他原因下载失败请重新下载,重复下载【60天内】不扣币。 服务填表

维摩诘经(梵)12.doc

1、Home § Canon TextsBrowse by Category § Romanized Titles § देवनागरी Titles § Bibliography § ResourcesNews § Catalog § Download Font § Our MissionDonations § PeopleContact Us Usage Policy FaceBook 窗体顶端 Search this site: 窗体底端 Home› Āryavimalakīrtinirdeśo nāma mahāyānasūtram ›

2、 12 pūrvayogaḥ saddharmaparīndanā ca 12 pūrvayogaḥ saddharmaparīndanā ca Parallel Devanagari Version: १२ पूर्वयोगः सद्धर्मपरीन्दना च 12 pūrvayogaḥ saddharmaparīndanā ca atha bhagavantaṁ śakro devānāmindra etadavocat-"purā, bhagavan, tathāgatānmaṁjuśrīkumārabhūtācca dharmaparyāyānāṁ bahuśatasaha

3、srāṇyaśrauṣam, paraṁ tu yathā'smāddharmaparyāyādīdṛśācintyavikurvaṇanayapraveśanirdeśaḥ purā na kadācidaśrauṣam | "ye sattvāḥ, bhagavan, imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, te'pi niḥsaṁśayametādṛśadharmabhājanaṁ bhaveyuḥ | kaḥ punarvādo ye bhāvanā'dhigamanānu

4、yuktā ( bhaviṣyanti ) ? te chetsyanti sarvadurgati-(mārgam ), tebhyaḥ sarvasugatimārgo vivṛtaḥ; sarvabuddhaiste dṛṣṭā bhaviṣyanti; te sarvaparapravādighnā bhaviṣyanti; sarvamārāstaiḥ suparājitā bhaviṣyanti; te viśodhitabodhisattvamārgā bhaviṣyanti, bodhimaṇḍasamāśritāstathāgatagocare samavasaranti |

5、 "kulaputro vā kuladuhitā vā, bhagavan yau dhārayiṣyata imaṁ dharmaparyāyaṁ, tābhyāṁ sarvaparivāreṇa saha satkāraṁ paryupāsanaṁ kariṣyāmi | ( teṣu ) grāmanagaranigamajanapadarāṣṭrarājadhānīṣu, yeṣvayaṁ dharmaparyāyaścaryate nirdiśyate prakāśyate, tena dharmaśravaṇāya saparivāro gamiṣyāmi | aśraddhe

6、ṣu kulaputreṣu śraddhāmutpādayiṣyāmi, śrāddhānāṁ dhārmikena rakṣāvaraṇa gupti kariṣyāmi" | evamukte, bhagavāṁśakraṁ devānāmindrametadāmantrayate sma-"sādhu, devendra, sādhu | ( yat ) tvayā subhāṣitam, tasmiṁstathāgato'pyanumodate |(yā), devendra, atītānāgatapratyutpannānāṁ bhagavatāṁ buddhānāṁ bodh

7、iḥ, sā'smāddharmaparyāyānnirdiṣṭā | ato devendra, ye kecit kulaputrā vā kuladuhitaro vemaṁ dharmaparyāyamudgrahīṣyanti, antaśaḥ pustake likhiṣyanti, udgrahīṣyanti vācayiṣyanti paryavāpsyanti, te hyatītānāgatapratyutpannān bhagavato buddhān pūjayiṣyanti | "ayaṁ, devendra, trisāhasramahāsāhasralokadh

8、ātustathāgataiḥ paripūrṇaḥ (syāt, paripūrṇas ) tadyathāpi nāmekṣuvanairvā naḍavanairvā veṇuvanairvā tilavanairvā khadiravanairvā; ( yairayaṁ lokadhātuḥ ) paripūrṇastāṁstathāgatān, klpaṁ vā kalpādhikaṁ vā, kulaputroo vā kuladuhitā vā mānayedgurukuryāt satkuryāt pūjayet sarvapūjāsukhopadhānaiḥ | teṣāṁ

9、 parinirvṛtānāmapi tathāgatānāmekaikasya tathāgatasya pūjanā'rtha sarvaratnamayaṁ vistareṇa caturmahādvīpakalokapramāṇamārohe brahmalokasamprāptamucchritacchatrapatākayaṣṭisūpaśobhitam ekāntakaṭhorākuthitaśārīrikadhāstūpaṁ ( kuryāt ) | sa evameva sarvatathāgatānāṁ pratyekaṁ stūpaṁ kṛtvā, tat kalpaṁ

10、vā kalpādhikaṁ vā sarvapuṣpagandhadhvajapatākaiḥ pūjayedghaṭṭiyadundubhitūryaiśca | "tat ki manyase, devendra, api nu sa kulaputro vā kuladuhitā vā tato nidānaṁ bahu puṇyaṁ prasavet ?" āha--"bahu bhagavan, bahu sugata | kalpakoṭiśatasahasrairapi tasya puṇyaskandhasya paryantamanuprāptumaśakyam" |

11、bhagavānāmantrayate sma--"adhimucyasva., devendra, tvayā'nugantavyam yaḥ kulaputro vā kuladuhitā vemamacintyavimokṣanirdeśasya dharmaparyāyamudgṛhṇīyādvācayet paryavāpnuyāt, ( so'smād- ) bahu(taraṁ) puṇyaṁ prasavet | tat kasya hetoḥ ? bhagavatāṁ buddhānāṁ hi bodhiḥ, devendra, dharmasambhavā; sā ca d

12、harmapūjāyai śakyā, na paraṁ tvāmiṣeṇa ( pūjyā ) | anene paryāyeṇa, devendra, tvayaivaṁ veditavyam" | "bhūtapūrva, devendra, atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyataraivipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt tena kālena tena samayena bhaiṣajyarājo nāma tathāgato'rhan samyak

13、sambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddhobhagavān vicāraṇe kalpe mahāvyūhāyāṁ lokadhātau | tasya bhaiṣajyarājasya tathāgatasyārhataḥ samyaksambuddhasya viśatyantarakalapānāyuṣpramāṇamabhūt | tasya ṣaṭtriśatkoṭinayutā

14、ḥ śrāvaka( saṁnipāto )'bhūt dvādaśakoṭinayutā bodhisattva( saṁnipāto ) 'bhūt | "tena khalu punaḥ samayena ratnacchattro nāma rājodapādi cakravartī cāturdvīpaḥ saptaratnasamanvāgataḥ | purṇa cāsyābhūt sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarupiṇāṁ parasainyapramardakānām | "sa ratnacchattro rājā

15、pañcāntarakalpān sarvasukhopadhānairbhagavantaṁ bhaiṣajyarājaṁ tathāgataṁ saparivāraṁ mānayati sma | teṣu pañcāntarakalpeṣvatīteṣu, devendra, ratnacchattro rājā sahasraṁ putrānetasavocat-'he, vitta | ahaṁ tathāgatamapūjayam | ata idānīṁ yūpamapi pūjayata tathāgatam' | tataste rājakumārāḥ pitre ratna

16、cchattrāya rājñe sādhukāraṁ dattvā, tasmai pratyaśrauṣuḥ | te ca saha gaṇena tathāgataṁ bhaiṣajyarājaṁ pañcāntarakalpān sarvasukhopadhānaiḥ satkaronti sma | "teṣu candracchattrasya nāma rājaputrasya rahogatasyaivaṁ bhavati sma- 'tasyāḥ pūjāyā anyā viśiṣṭatarodārā pūjā nanu bhavatī' ti | buddhādhiṣṭ

17、hānenāntarīkṣāddevā etadāhuḥ-'dharmapūjā hi, satpuruṣa, sarvapūjāsūttamā' | sa āha-'sā dharmapūjā kimasti ?' devā āhuḥ-'tasya, satpuruṣa, tathāgatasya bhaiṣajyarājasya samīpaṁ gatvā, sā dharmapūjā kimastīti pṛccha | bhagavāṁste vyākariṣyati' | "atha, devendra, candracchattro rājakumāro yena bhagavā

18、n bhaiṣajyarājastathāgato'rhan samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya, bhagavatpādau śirasā vanditvā, ekānte'sthāt | ekāntasthitaścandracchattro rājaputro bhagavantaṁ bhaiṣajyarājaṁ tathāgatametadavocat-'dharmapūjā nāma, bhagavan, sā kimasti ?' "sa bhagavānāmantrayate sma-'kulaputra, dharm

19、apūjā hi tathāgatabhāṣitā gambhīrasūtrāntāḥ gambhīrāvabhāsāḥ sarvalokavipratyanīkā durvigāhyā durdṛśā duravabodhāḥ sūkṣmā nipuṇā atarkāvacarāḥ | ( te sūtrāntā) bodhisattvapiṭakāntarbhūtā dhāraṇīsūtrāntarājamudrāmudritā avaivartika(dharma-) cakrasaṁdarśakāḥ ṣaṭpāramitāsambhūtāḥ sarvagrāhāparigṛhītāḥ

20、 " '( te sūtrāntā ) bodhipakṣyadharmadsamanvāgatā bodhyaṅganiṣpādanāparyāpannāḥ sattvamahākaruṇā'vatāraṇā mahāmaitrīsaṁdarśakāḥ sarvamāradṛṣṭigatāpagatāḥ pratītyasamutpādasaṁdarśakāḥ | " '(dharmeṣu te sūtrāntā) anātmakā niḥsattvā nirjīvā niṣpudgalāḥ śūnyatā''nimittāpraṇihitānabhisaṁskārānutpādāsa

21、mbhavasamprayuktāḥ | ( te ) bodhimaṇḍaṁ samudāgacchanti dharmacakrapravartakāḥ | praśaṁsitās-( te ) varṇitā devanāgayakṣagandharvāsuragaruḍakinnaramahoragādhipatibhiḥ | (sūtrāntāste) saddharmavaṁśāsraṁsanā dharmakośagrāhakā dharmapūjāvarā'pannāḥ | sarvā'ryajanaiḥ parigṛhītās ( te ) sarvabodhisattvac

22、aryāḥ samprakāśayanti bhūtārthadharmapratisaṁvidāpannāḥ | dharmasūtrāntā anityatāduḥkhanairātmyaśānti ( -nirdeśa-) nairyānikāḥ | " 'mātsaryadauḥśīlyavyāpādakausīdyamuṣitasmṛtiduṣprajñā'vasāda parapravādikudṛṣṭisarvā'lambanābhiniveśāṁ jahati (te) sarvabuddhastomitāḥ, saṁsārapakṣapratipakṣā nirvāṇasu

23、khaṁ samprakāśayanti | ye tādṛśasūtrāntāḥ samprakāśanadhāraṇapratyavekṣaṇasaddharmasaṁgrahāḥ, sā hi dharmapūjā nāma | " 'punaraparaṁ, kulaputra, dharmapūjā hi dharmā-( nu- ) dharmanidhyaptirdharmā-( nu- ) dharmapratipattiḥ pratītyasamutpādasamādānaṁ; (sā) sarvāntagrāhadṛṣṭirahitā, anutpādānopapatti

24、kṣāntiḥ, nairātmyaniḥsattvapraveśaḥ, hetupratyayo ravirodho'vivādo'kalahaḥ, ahaṁkāramama( kārā- )pagatā | " '( dharmapūjā ) hyarthapratisaraṇanna vyañcanapratisaraṇam, jñānapratisaraṇanna vijñānapratisaraṇam, nītārtha sūtrapratisaraṇanna neyārthasaṁvṛtyabhiniveśaḥ, dharmatāpratisaraṇanna pudgaladṛṣ

25、ṭyupalabdhigrahaṇābhiniveśaḥ; yathābuddhadharmamavabodhaḥ, anālayapraveśaḥ, alayasamuddhātaḥ; pratītyasamutpādasya dvādaśāṁge(ṣu) tadyathā-avidyānirodhād yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyanta ityakṣayasattvadṛṣṭyabhinirhāreṇābhisampannaṁ sarvadṛṣṭyadarśanaṁ ca-sā hi, kulaput

26、ra, anuttarā dharmapūjā nāma' | "tatassa rājaputraścandracchattraḥ, devendra, bhagavato bhaiṣajyarājāttathāgatāddharmapūjāmevaṁ śrutvā, anulomikīṁ dharmakṣānti prāpnoti sma | sarvavastravibhūṣaṇeṣu tasmai bhagavata upanāmiteṣu, etadvacanamavocat-'bhagavati tathāgate parinirvṛte, saddharmaparigrahap

27、ūjanārtha saddharma parigrahītum utsahe | adhitiṣṭhatu māmevaṁ bhagavān, yathā'haṁ māraparapravādino nihatya, saddharma parigṛhṇīyām' | "tathāgatastasyādhyāśayaṁ buddhvā, 'paścimakāle pāścimasamaye saddharmanagaraṁ pālayiṣyase rakṣiṣyasi parigrahīṣyasī'-(ti) vyākaroti sma | "atha sa rājaputraścand

28、racchattrastathā tathāgatapratiṣṭhitaśraddhayā''gāradanāgārikāṁ pravrajitaḥ kuśale(ṣu) dharme(ṣū) vīryamārabhate sma | ārabdhivīryaḥ sthitvā, kuśaleṣu dharmeṣu supratiṣṭhitaḥ so'cireṇa dhāraṇīgatigataḥ pañcabhijñā utpādayati sma | so'nācchedyapratibhānapratilābhī, bhagavati bhaiṣajyarāje tathāgate p

29、arinirvṛte, abhijñādhāraṇīivaśena dharmacakraṁ pravartayati sma | sa bhagavān bhaiṣajyarājastathāgato yathā, tathā daśāntarakalpān ( dharmacakram ) anupravartayati sma | "tathā hi, devendra, candracchattrasya bhikṣoḥ saddharmaparigrahābhiyogena koṭidaśaśataṁ sattvā anuttarasamyaksaṁbodhi( mārg- ) ā

30、vaivartikā abhūvan | prāṇināṁ catvāriśannayutāni śrāvakapratyekabuddhayāne vinītāny ( abhūvan ) | apramāṇasattvāḥ svargeṣūtpadyante sma | "manyethāḥ, devendra, anyaḥ sa tena kālena tena samayena ratnacchattro nābhābhudrājā cakravartī | na khalu punastvayaivaṁ draṣṭavyam | tat kasya hetoḥ ? ayameva

31、sa ratnārcistathāgatastena kālena tena samayena ratnacchattro nāma rājā cakravartyabhūt | ( ye ) tasya ratnacchattrasya rājñaḥ putrāḥ sahasramabhūvan, te santīme vartamānasya bhadrakalpasya bodhisattvāḥ | asmin bhadrakalpe pūrṇabuddhānāṁ sahasramutpadyante | teṣāṁ catvāro hi-krakucchandādaya utpanna

32、pūrvāḥ | avaśiṣṭā api prādurbhaviṣyanti-kakutsundādayo yāvadrocaṁ | ante roco nāma tathāgata utpadyate | "manyethāḥ, devendra, anyaḥ sa tena kālena ten samayena candracchattro nāma rājaputro'bhūt tasya bhagavato bhaiṣajyarājasya tathāgatasya saddharmaparigrāhakaḥ | na khalu punastvayaivaṁ draṣṭavya

33、m | tat kasya hetoḥ ? ahameva sa, devendra, tena kālena tena samayena candracchattro nāma rājaputro'bhūvam | "anena paryāyeṇa, devendra, vedyam-yāvattathāgatapūjāḥ, ( tāsu) dharmapūjā hyuttamā nāma, varā paramā varāgrā praṇītottarānuttareti | tasmāttarhi, devendra, nāmiṣeṇa dharmapūjayā pūjā me kar

34、tavyā | nāmiṣeṇa satkāro me kartavyaḥ, dharmasatkātreṇa mānayitavyam" | atha bhagavān maitreyaṁ bodhisattvammahāsattvamāmantrayate sma-"imāmahaṁ maitreyāsaṁkhyeyakalpakoṭisamudānītāmanuttarāṁ samyaksaṁbodhi tvayi parīndāmi, yathā paścime kāle paścime samaye'yamevaṁrūpo dharmaparyāyastvadadhiṣṭhānen

35、a parigṛhīto jambudvīpe vardheta na cāntardhīyeta, tat kasya hetoḥ ? anāgate'dhvani, maitreya, (ye)'varipitakuśalamūlāḥ kulaputrakuladuhitṛdeva nāgayakṣagandharvāsurā anuttarasamyaksaṁbodhisamprasthitāḥ, ta imaṁ dharmaparyāyanna śrutvā, dhvaṁsiṣyante | evaṁrupaṁ sūtrāntaṁ śrutvā, prahṛṣṭāḥ śraddhāṁ

36、pratilapsyante śirasā cā- ( bhivandya, taṁ ) grahīṣyanti | teṣāṁ kulaputrakuladuhitṝṇāṁ rakṣaṇārthāya, maitreya, tena kālena tvayā'yamīdṛśaḥ sūtrāntaḥ sfaraṇīyaḥ | "ime hi, maitreya, bodhisattvānāṁ dve mudre | katame dve ? nānāpadavyañjanaprasannasya mudrā gambhīreṇa dharmanayenātrastasya yathābhūt

37、aṁ pratipannakasya mudrā ca | te, maitreya, bodhisattvānāṁ dve mudre | tato ye bodhisattvā nānāpadavyañjanaprasannāstatparāḥ, te hyādikarmikā acirabrahmacāriṇo veditavyāḥ | ye, maitreya, bodhisattvā asya gambhīrasyānupaliptasya sūtrāntasya yamakavyatyastāhārasya granthaṁ vā paṭalaṁ vā paṭhanti śṛṇav

38、antyadhimucyante deśayanti, ( te ) hi cirabrahmacāriṇo veditavyāḥ | "ādikarmikāstataḥ, maitreya, bodhisattvā dvābhyāṁ kāraṇābhyāmātmānaṁ vraṇayanti gambhīre ca dharme na nidhyāyanti | katame dve ? aśrutapūrva gambhīraṁ sūtrāntaṁ śrutvā, trastāśca saṁśayitā nānumodante | sa evamasmābhiraśrutapūrvaḥ

39、kuta āgata iti ( pṛcchantastaṁ ) tyajanti | ye kulaputrā gambhīraṁ sūtrāntamudgṛhṇanti gambhīradharmabhājanabhūtāśca gambhīraṁ dharma deśayanti, tebhyo na sevanti cāsamāgamā na paryupāsate tāṁ ca na satkurvanti | antatasteṣvavarṇamapi niścārayanti | tābhyāṁ kāraṇābhyāmādikarmikabodhisattvā ātmānaṁ v

40、raṇayanti gambhīre ca dharme nāvakalpayanti | "tābhyāṁ dvābhyāṁ kāraṇābhyāṁ gambhīrādhimuktika bodhisattvā ātmānaṁ vraṇayanti cānutpattikadharmakṣāntinna labhante | katame dve ? ādikarmikānaciracaritān bodhisattvān avamanyante vimānayanti, na ( samā- ) dāpayanti na ( vi- ) varanti na deśayanti | ga

41、mbhīre ( dharme )'lpaśraddhāḥ śikṣānna mānayanti, lokasya cāmiṣadānena na tu dharmadānena sattvānupakurvanti | "maitreya, gambhīradhimuktikabodhisattvā ābhyāṁ kāraṇābhyāmātmānaṁ vraṇayanti cānutpattikadharmakṣānti śīghranna labhante" | evamāmantrayate sma | bhagavantaṁ bodhisattvo maitreya etadavo

42、cat-"bhagavatā yathā subhāṣitam, bhagavan, ( tad ) āścaryam | sādhu, bhagavan | adyāgreṇa, bhagavan, imānatyayān ( vi- ) varjayeyam | ( yā ) tathāgatenāsaṁkhyeyakoṭinayutaśatasahasrebhyaḥ kalpebhyo'nuttarasamyaksaṁbodhiḥ samudānītā, imāmārakṣiṣyāmi dhārayiṣyāmi | "( ye )'nāgate ( 'dhvani ) kulaputr

43、ā vā kuladuhitaro vā bhājanabhūtāḥ, tebhya īdṛśaṁ sūtrāntaṁ hastagataṁ kariṣyāmi | ( teṣāṁ ) smṛtimupasaṁhariṣyāmi yayemamevaṁrūpaṁ sutrāntam | adhimucyodgrahīṣyanti dhārayiṣyanti parpavāpsyanti viveśayanti likhiṣyanti parebhyaśca vistareṇa samprakāśayiṣyanti | tānahaṁ, bhagavan, prasthāpayiṣyāmi |

44、ye) bhagavan, tena samayenāsminevaṁrūpe sūtrānte'dhimucyante'bhiniviśanti ca, te hi, bhagavan, maitreyasya bodhisattvasyādhiṣṭhānenādhiṣṭhitā veditavyāḥ" | atha bhagavān maitreyāya bodhisattvāya sādhukāramadāt-"sādhu, maitreya, sādhu | subhāṣitaṁ tatte vākyam | tathāgato'pi tatte subhāṣitamanumoda

45、yati" | tatas (sarve) te bodhisattvā ekanirghoṣiṇaitadvākyamavocan-"vayamapi, bhagavan, tathāgate parinirvṛte, nānābuddhakṣetrebhya āgatāstathāgatasya buddhasyemāṁ bodhimupabṛṁhayiṣyāmaḥ | te'pi kulaputrā adhimokṣayiṣyanti" | atha bhagavantaṁ caturmahārājikā (devā) apyetadavocan-"yeṣu yeṣu, bhagav

46、an, grāmanagaramigamarāṣṭrarājadhānīṣvevaṁrupo dharmaparyāyaścarito deśitaḥ samprakāśitaḥ, teṣu teṣu, bhagavan, vayamapi caturmahārājikā ( devāḥ ) sabalavāhanaparivārā dharmaśravaṇārtham eṣyāmaḥ | teṣāṁ dharmabhāṇakānām ā yojanāparisāmantakādrakṣāṁ kariṣyāmo yathā na kaścitteṣāṁ dharmabhāṇakānāmavat

47、āraprekṣyavatāragaveṣyavatāraṁ lapsyate" | atha bhagavānāyuṣmantamānandametadavocat-"udgṛhṇīṣva tvam, ānanda, imaṁ dharmaparyāyaṁ, dhāraya pareṣāṁ ca vistareṇa samprakāśaya" | āha-"asmin dharmaparyāya udgṛhīte, ko nāmayaṁ bhagavan dharmaparyāyaḥ , kathaṁ cainaṁ dhārayāmi ?" bhagavānāmantrayate sma

48、"tasmādānanda, imaṁ dharmaparyāyaṁ 'vimalakīrtinirdeśaṁ' vā 'yamakavyatyastābhinirhāraṁ' vā'py-'acintyavimokṣaparivartannāma' dharmaparyāyaṁ dhāraya" | idamavocad bhagavān | āttamanā licchavirvimalakīrtirmajuśrīśca kumārabhūtaḥ sa cāyuṣmānānandaste ca bodhisattvāte ca mahāśrāvakāḥ sā ca sarvāvatī

49、parṣatsadevamānuṣāsura gandharvaśca loko bhagavato bhāṣitamabhyanandanniti | pūrvayogasya saddharmaparīnandanāyāśca parivartonāma dvādaśaḥ | vimalakīrtinirdeśo nāma mahāyānasūtraṁ samāptam | Technical DetailsText Version: Romanized Input Personnel: DSBC Staff Input Date: 2007 Proof Reader:

50、 Miroj Shakya Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the West ‹ 11 abhiratilokadhātvādānaṁ tathāgatākṣobhyasandarśanaṁ caup The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are

移动网页_全站_页脚广告1

关于我们      便捷服务       自信AI       AI导航        抽奖活动

©2010-2025 宁波自信网络信息技术有限公司  版权所有

客服电话:4009-655-100  投诉/维权电话:18658249818

gongan.png浙公网安备33021202000488号   

icp.png浙ICP备2021020529号-1  |  浙B2-20240490  

关注我们 :微信公众号    抖音    微博    LOFTER 

客服