资源描述
Home
§ Canon TextsBrowse by Category
§ Romanized Titles
§ देवनागरी Titles
§ Bibliography
§ ResourcesNews
§ Catalog
§ Download Font
§ Our MissionDonations
§ PeopleContact Us
Usage Policy
FaceBook
窗体顶端
Search this site:
窗体底端
Home› Āryavimalakīrtinirdeśo nāma mahāyānasūtram › 12 pūrvayogaḥ saddharmaparīndanā ca
12 pūrvayogaḥ saddharmaparīndanā ca
Parallel Devanagari Version:
१२ पूर्वयोगः सद्धर्मपरीन्दना च
12 pūrvayogaḥ saddharmaparīndanā ca
atha bhagavantaṁ śakro devānāmindra etadavocat-"purā, bhagavan, tathāgatānmaṁjuśrīkumārabhūtācca dharmaparyāyānāṁ bahuśatasahasrāṇyaśrauṣam, paraṁ tu yathā'smāddharmaparyāyādīdṛśācintyavikurvaṇanayapraveśanirdeśaḥ purā na kadācidaśrauṣam |
"ye sattvāḥ, bhagavan, imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, te'pi niḥsaṁśayametādṛśadharmabhājanaṁ bhaveyuḥ | kaḥ punarvādo ye bhāvanā'dhigamanānuyuktā ( bhaviṣyanti ) ? te chetsyanti sarvadurgati-(mārgam ), tebhyaḥ sarvasugatimārgo vivṛtaḥ; sarvabuddhaiste dṛṣṭā bhaviṣyanti; te sarvaparapravādighnā bhaviṣyanti; sarvamārāstaiḥ suparājitā bhaviṣyanti; te viśodhitabodhisattvamārgā bhaviṣyanti, bodhimaṇḍasamāśritāstathāgatagocare samavasaranti |
"kulaputro vā kuladuhitā vā, bhagavan yau dhārayiṣyata imaṁ dharmaparyāyaṁ, tābhyāṁ sarvaparivāreṇa saha satkāraṁ paryupāsanaṁ kariṣyāmi | ( teṣu ) grāmanagaranigamajanapadarāṣṭrarājadhānīṣu, yeṣvayaṁ dharmaparyāyaścaryate nirdiśyate prakāśyate, tena dharmaśravaṇāya saparivāro gamiṣyāmi | aśraddheṣu kulaputreṣu śraddhāmutpādayiṣyāmi, śrāddhānāṁ dhārmikena rakṣāvaraṇa gupti kariṣyāmi" |
evamukte, bhagavāṁśakraṁ devānāmindrametadāmantrayate sma-"sādhu, devendra, sādhu | ( yat ) tvayā subhāṣitam, tasmiṁstathāgato'pyanumodate |(yā), devendra, atītānāgatapratyutpannānāṁ bhagavatāṁ buddhānāṁ bodhiḥ, sā'smāddharmaparyāyānnirdiṣṭā | ato devendra, ye kecit kulaputrā vā kuladuhitaro vemaṁ dharmaparyāyamudgrahīṣyanti, antaśaḥ pustake likhiṣyanti, udgrahīṣyanti vācayiṣyanti paryavāpsyanti, te hyatītānāgatapratyutpannān bhagavato buddhān pūjayiṣyanti |
"ayaṁ, devendra, trisāhasramahāsāhasralokadhātustathāgataiḥ paripūrṇaḥ (syāt, paripūrṇas ) tadyathāpi nāmekṣuvanairvā naḍavanairvā veṇuvanairvā tilavanairvā khadiravanairvā; ( yairayaṁ lokadhātuḥ ) paripūrṇastāṁstathāgatān, klpaṁ vā kalpādhikaṁ vā, kulaputroo vā kuladuhitā vā mānayedgurukuryāt satkuryāt pūjayet sarvapūjāsukhopadhānaiḥ | teṣāṁ parinirvṛtānāmapi tathāgatānāmekaikasya tathāgatasya pūjanā'rtha sarvaratnamayaṁ vistareṇa caturmahādvīpakalokapramāṇamārohe brahmalokasamprāptamucchritacchatrapatākayaṣṭisūpaśobhitam ekāntakaṭhorākuthitaśārīrikadhāstūpaṁ ( kuryāt ) | sa evameva sarvatathāgatānāṁ pratyekaṁ stūpaṁ kṛtvā, tat kalpaṁ vā kalpādhikaṁ vā sarvapuṣpagandhadhvajapatākaiḥ pūjayedghaṭṭiyadundubhitūryaiśca |
"tat ki manyase, devendra, api nu sa kulaputro vā kuladuhitā vā tato nidānaṁ bahu puṇyaṁ prasavet ?" āha--"bahu bhagavan, bahu sugata | kalpakoṭiśatasahasrairapi tasya puṇyaskandhasya paryantamanuprāptumaśakyam" |
bhagavānāmantrayate sma--"adhimucyasva., devendra, tvayā'nugantavyam yaḥ kulaputro vā kuladuhitā vemamacintyavimokṣanirdeśasya dharmaparyāyamudgṛhṇīyādvācayet paryavāpnuyāt, ( so'smād- ) bahu(taraṁ) puṇyaṁ prasavet | tat kasya hetoḥ ? bhagavatāṁ buddhānāṁ hi bodhiḥ, devendra, dharmasambhavā; sā ca dharmapūjāyai śakyā, na paraṁ tvāmiṣeṇa ( pūjyā ) | anene paryāyeṇa, devendra, tvayaivaṁ veditavyam" |
"bhūtapūrva, devendra, atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyataraivipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt tena kālena tena samayena bhaiṣajyarājo nāma tathāgato'rhan samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddhobhagavān vicāraṇe kalpe mahāvyūhāyāṁ lokadhātau | tasya bhaiṣajyarājasya tathāgatasyārhataḥ samyaksambuddhasya viśatyantarakalapānāyuṣpramāṇamabhūt | tasya ṣaṭtriśatkoṭinayutāḥ śrāvaka( saṁnipāto )'bhūt dvādaśakoṭinayutā bodhisattva( saṁnipāto ) 'bhūt |
"tena khalu punaḥ samayena ratnacchattro nāma rājodapādi cakravartī cāturdvīpaḥ saptaratnasamanvāgataḥ | purṇa cāsyābhūt sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarupiṇāṁ parasainyapramardakānām |
"sa ratnacchattro rājā pañcāntarakalpān sarvasukhopadhānairbhagavantaṁ bhaiṣajyarājaṁ tathāgataṁ saparivāraṁ mānayati sma | teṣu pañcāntarakalpeṣvatīteṣu, devendra, ratnacchattro rājā sahasraṁ putrānetasavocat-'he, vitta | ahaṁ tathāgatamapūjayam | ata idānīṁ yūpamapi pūjayata tathāgatam' | tataste rājakumārāḥ pitre ratnacchattrāya rājñe sādhukāraṁ dattvā, tasmai pratyaśrauṣuḥ | te ca saha gaṇena tathāgataṁ bhaiṣajyarājaṁ pañcāntarakalpān sarvasukhopadhānaiḥ satkaronti sma |
"teṣu candracchattrasya nāma rājaputrasya rahogatasyaivaṁ bhavati sma- 'tasyāḥ pūjāyā anyā viśiṣṭatarodārā pūjā nanu bhavatī' ti | buddhādhiṣṭhānenāntarīkṣāddevā etadāhuḥ-'dharmapūjā hi, satpuruṣa, sarvapūjāsūttamā' | sa āha-'sā dharmapūjā kimasti ?' devā āhuḥ-'tasya, satpuruṣa, tathāgatasya bhaiṣajyarājasya samīpaṁ gatvā, sā dharmapūjā kimastīti pṛccha | bhagavāṁste vyākariṣyati' |
"atha, devendra, candracchattro rājakumāro yena bhagavān bhaiṣajyarājastathāgato'rhan samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya, bhagavatpādau śirasā vanditvā, ekānte'sthāt | ekāntasthitaścandracchattro rājaputro bhagavantaṁ bhaiṣajyarājaṁ tathāgatametadavocat-'dharmapūjā nāma, bhagavan, sā kimasti ?'
"sa bhagavānāmantrayate sma-'kulaputra, dharmapūjā hi tathāgatabhāṣitā gambhīrasūtrāntāḥ gambhīrāvabhāsāḥ sarvalokavipratyanīkā durvigāhyā durdṛśā duravabodhāḥ sūkṣmā nipuṇā atarkāvacarāḥ | ( te sūtrāntā) bodhisattvapiṭakāntarbhūtā dhāraṇīsūtrāntarājamudrāmudritā avaivartika(dharma-) cakrasaṁdarśakāḥ ṣaṭpāramitāsambhūtāḥ sarvagrāhāparigṛhītāḥ |
" '( te sūtrāntā ) bodhipakṣyadharmadsamanvāgatā bodhyaṅganiṣpādanāparyāpannāḥ sattvamahākaruṇā'vatāraṇā mahāmaitrīsaṁdarśakāḥ sarvamāradṛṣṭigatāpagatāḥ pratītyasamutpādasaṁdarśakāḥ |
" '(dharmeṣu te sūtrāntā) anātmakā niḥsattvā nirjīvā niṣpudgalāḥ śūnyatā''nimittāpraṇihitānabhisaṁskārānutpādāsambhavasamprayuktāḥ | ( te ) bodhimaṇḍaṁ samudāgacchanti dharmacakrapravartakāḥ | praśaṁsitās-( te ) varṇitā devanāgayakṣagandharvāsuragaruḍakinnaramahoragādhipatibhiḥ | (sūtrāntāste) saddharmavaṁśāsraṁsanā dharmakośagrāhakā dharmapūjāvarā'pannāḥ | sarvā'ryajanaiḥ parigṛhītās ( te ) sarvabodhisattvacaryāḥ samprakāśayanti bhūtārthadharmapratisaṁvidāpannāḥ | dharmasūtrāntā anityatāduḥkhanairātmyaśānti ( -nirdeśa-) nairyānikāḥ |
" 'mātsaryadauḥśīlyavyāpādakausīdyamuṣitasmṛtiduṣprajñā'vasāda parapravādikudṛṣṭisarvā'lambanābhiniveśāṁ jahati (te) sarvabuddhastomitāḥ, saṁsārapakṣapratipakṣā nirvāṇasukhaṁ samprakāśayanti | ye tādṛśasūtrāntāḥ samprakāśanadhāraṇapratyavekṣaṇasaddharmasaṁgrahāḥ, sā hi dharmapūjā nāma |
" 'punaraparaṁ, kulaputra, dharmapūjā hi dharmā-( nu- ) dharmanidhyaptirdharmā-( nu- ) dharmapratipattiḥ pratītyasamutpādasamādānaṁ; (sā) sarvāntagrāhadṛṣṭirahitā, anutpādānopapattikṣāntiḥ, nairātmyaniḥsattvapraveśaḥ, hetupratyayo ravirodho'vivādo'kalahaḥ, ahaṁkāramama( kārā- )pagatā |
" '( dharmapūjā ) hyarthapratisaraṇanna vyañcanapratisaraṇam, jñānapratisaraṇanna vijñānapratisaraṇam, nītārtha sūtrapratisaraṇanna neyārthasaṁvṛtyabhiniveśaḥ, dharmatāpratisaraṇanna pudgaladṛṣṭyupalabdhigrahaṇābhiniveśaḥ; yathābuddhadharmamavabodhaḥ, anālayapraveśaḥ, alayasamuddhātaḥ; pratītyasamutpādasya dvādaśāṁge(ṣu) tadyathā-avidyānirodhād yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyanta ityakṣayasattvadṛṣṭyabhinirhāreṇābhisampannaṁ sarvadṛṣṭyadarśanaṁ ca-sā hi, kulaputra, anuttarā dharmapūjā nāma' |
"tatassa rājaputraścandracchattraḥ, devendra, bhagavato bhaiṣajyarājāttathāgatāddharmapūjāmevaṁ śrutvā, anulomikīṁ dharmakṣānti prāpnoti sma | sarvavastravibhūṣaṇeṣu tasmai bhagavata upanāmiteṣu, etadvacanamavocat-'bhagavati tathāgate parinirvṛte, saddharmaparigrahapūjanārtha saddharma parigrahītum utsahe | adhitiṣṭhatu māmevaṁ bhagavān, yathā'haṁ māraparapravādino nihatya, saddharma parigṛhṇīyām' |
"tathāgatastasyādhyāśayaṁ buddhvā, 'paścimakāle pāścimasamaye saddharmanagaraṁ pālayiṣyase rakṣiṣyasi parigrahīṣyasī'-(ti) vyākaroti sma |
"atha sa rājaputraścandracchattrastathā tathāgatapratiṣṭhitaśraddhayā''gāradanāgārikāṁ pravrajitaḥ kuśale(ṣu) dharme(ṣū) vīryamārabhate sma | ārabdhivīryaḥ sthitvā, kuśaleṣu dharmeṣu supratiṣṭhitaḥ so'cireṇa dhāraṇīgatigataḥ pañcabhijñā utpādayati sma | so'nācchedyapratibhānapratilābhī, bhagavati bhaiṣajyarāje tathāgate parinirvṛte, abhijñādhāraṇīivaśena dharmacakraṁ pravartayati sma | sa bhagavān bhaiṣajyarājastathāgato yathā, tathā daśāntarakalpān ( dharmacakram ) anupravartayati sma |
"tathā hi, devendra, candracchattrasya bhikṣoḥ saddharmaparigrahābhiyogena koṭidaśaśataṁ sattvā anuttarasamyaksaṁbodhi( mārg- ) āvaivartikā abhūvan | prāṇināṁ catvāriśannayutāni śrāvakapratyekabuddhayāne vinītāny ( abhūvan ) | apramāṇasattvāḥ svargeṣūtpadyante sma |
"manyethāḥ, devendra, anyaḥ sa tena kālena tena samayena ratnacchattro nābhābhudrājā cakravartī | na khalu punastvayaivaṁ draṣṭavyam | tat kasya hetoḥ ? ayameva sa ratnārcistathāgatastena kālena tena samayena ratnacchattro nāma rājā cakravartyabhūt | ( ye ) tasya ratnacchattrasya rājñaḥ putrāḥ sahasramabhūvan, te santīme vartamānasya bhadrakalpasya bodhisattvāḥ | asmin bhadrakalpe pūrṇabuddhānāṁ sahasramutpadyante | teṣāṁ catvāro hi-krakucchandādaya utpannapūrvāḥ | avaśiṣṭā api prādurbhaviṣyanti-kakutsundādayo yāvadrocaṁ | ante roco nāma tathāgata utpadyate |
"manyethāḥ, devendra, anyaḥ sa tena kālena ten samayena candracchattro nāma rājaputro'bhūt tasya bhagavato bhaiṣajyarājasya tathāgatasya saddharmaparigrāhakaḥ | na khalu punastvayaivaṁ draṣṭavyam | tat kasya hetoḥ ? ahameva sa, devendra, tena kālena tena samayena candracchattro nāma rājaputro'bhūvam |
"anena paryāyeṇa, devendra, vedyam-yāvattathāgatapūjāḥ, ( tāsu) dharmapūjā hyuttamā nāma, varā paramā varāgrā praṇītottarānuttareti | tasmāttarhi, devendra, nāmiṣeṇa dharmapūjayā pūjā me kartavyā | nāmiṣeṇa satkāro me kartavyaḥ, dharmasatkātreṇa mānayitavyam" |
atha bhagavān maitreyaṁ bodhisattvammahāsattvamāmantrayate sma-"imāmahaṁ maitreyāsaṁkhyeyakalpakoṭisamudānītāmanuttarāṁ samyaksaṁbodhi tvayi parīndāmi, yathā paścime kāle paścime samaye'yamevaṁrūpo dharmaparyāyastvadadhiṣṭhānena parigṛhīto jambudvīpe vardheta na cāntardhīyeta, tat kasya hetoḥ ? anāgate'dhvani, maitreya, (ye)'varipitakuśalamūlāḥ kulaputrakuladuhitṛdeva nāgayakṣagandharvāsurā anuttarasamyaksaṁbodhisamprasthitāḥ, ta imaṁ dharmaparyāyanna śrutvā, dhvaṁsiṣyante | evaṁrupaṁ sūtrāntaṁ śrutvā, prahṛṣṭāḥ śraddhāṁ pratilapsyante śirasā cā- ( bhivandya, taṁ ) grahīṣyanti | teṣāṁ kulaputrakuladuhitṝṇāṁ rakṣaṇārthāya, maitreya, tena kālena tvayā'yamīdṛśaḥ sūtrāntaḥ sfaraṇīyaḥ |
"ime hi, maitreya, bodhisattvānāṁ dve mudre | katame dve ? nānāpadavyañjanaprasannasya mudrā gambhīreṇa dharmanayenātrastasya yathābhūtaṁ pratipannakasya mudrā ca | te, maitreya, bodhisattvānāṁ dve mudre | tato ye bodhisattvā nānāpadavyañjanaprasannāstatparāḥ, te hyādikarmikā acirabrahmacāriṇo veditavyāḥ | ye, maitreya, bodhisattvā asya gambhīrasyānupaliptasya sūtrāntasya yamakavyatyastāhārasya granthaṁ vā paṭalaṁ vā paṭhanti śṛṇavantyadhimucyante deśayanti, ( te ) hi cirabrahmacāriṇo veditavyāḥ |
"ādikarmikāstataḥ, maitreya, bodhisattvā dvābhyāṁ kāraṇābhyāmātmānaṁ vraṇayanti gambhīre ca dharme na nidhyāyanti | katame dve ? aśrutapūrva gambhīraṁ sūtrāntaṁ śrutvā, trastāśca saṁśayitā nānumodante | sa evamasmābhiraśrutapūrvaḥ kuta āgata iti ( pṛcchantastaṁ ) tyajanti | ye kulaputrā gambhīraṁ sūtrāntamudgṛhṇanti gambhīradharmabhājanabhūtāśca gambhīraṁ dharma deśayanti, tebhyo na sevanti cāsamāgamā na paryupāsate tāṁ ca na satkurvanti | antatasteṣvavarṇamapi niścārayanti | tābhyāṁ kāraṇābhyāmādikarmikabodhisattvā ātmānaṁ vraṇayanti gambhīre ca dharme nāvakalpayanti |
"tābhyāṁ dvābhyāṁ kāraṇābhyāṁ gambhīrādhimuktika bodhisattvā ātmānaṁ vraṇayanti cānutpattikadharmakṣāntinna labhante | katame dve ? ādikarmikānaciracaritān bodhisattvān avamanyante vimānayanti, na ( samā- ) dāpayanti na ( vi- ) varanti na deśayanti | gambhīre ( dharme )'lpaśraddhāḥ śikṣānna mānayanti, lokasya cāmiṣadānena na tu dharmadānena sattvānupakurvanti |
"maitreya, gambhīradhimuktikabodhisattvā ābhyāṁ kāraṇābhyāmātmānaṁ vraṇayanti cānutpattikadharmakṣānti śīghranna labhante" | evamāmantrayate sma |
bhagavantaṁ bodhisattvo maitreya etadavocat-"bhagavatā yathā subhāṣitam, bhagavan, ( tad ) āścaryam | sādhu, bhagavan | adyāgreṇa, bhagavan, imānatyayān ( vi- ) varjayeyam | ( yā ) tathāgatenāsaṁkhyeyakoṭinayutaśatasahasrebhyaḥ kalpebhyo'nuttarasamyaksaṁbodhiḥ samudānītā, imāmārakṣiṣyāmi dhārayiṣyāmi |
"( ye )'nāgate ( 'dhvani ) kulaputrā vā kuladuhitaro vā bhājanabhūtāḥ, tebhya īdṛśaṁ sūtrāntaṁ hastagataṁ kariṣyāmi | ( teṣāṁ ) smṛtimupasaṁhariṣyāmi yayemamevaṁrūpaṁ sutrāntam | adhimucyodgrahīṣyanti dhārayiṣyanti parpavāpsyanti viveśayanti likhiṣyanti parebhyaśca vistareṇa samprakāśayiṣyanti | tānahaṁ, bhagavan, prasthāpayiṣyāmi | (ye) bhagavan, tena samayenāsminevaṁrūpe sūtrānte'dhimucyante'bhiniviśanti ca, te hi, bhagavan, maitreyasya bodhisattvasyādhiṣṭhānenādhiṣṭhitā veditavyāḥ" |
atha bhagavān maitreyāya bodhisattvāya sādhukāramadāt-"sādhu, maitreya, sādhu | subhāṣitaṁ tatte vākyam | tathāgato'pi tatte subhāṣitamanumodayati" |
tatas (sarve) te bodhisattvā ekanirghoṣiṇaitadvākyamavocan-"vayamapi, bhagavan, tathāgate parinirvṛte, nānābuddhakṣetrebhya āgatāstathāgatasya buddhasyemāṁ bodhimupabṛṁhayiṣyāmaḥ | te'pi kulaputrā adhimokṣayiṣyanti" |
atha bhagavantaṁ caturmahārājikā (devā) apyetadavocan-"yeṣu yeṣu, bhagavan, grāmanagaramigamarāṣṭrarājadhānīṣvevaṁrupo dharmaparyāyaścarito deśitaḥ samprakāśitaḥ, teṣu teṣu, bhagavan, vayamapi caturmahārājikā ( devāḥ ) sabalavāhanaparivārā dharmaśravaṇārtham eṣyāmaḥ | teṣāṁ dharmabhāṇakānām ā yojanāparisāmantakādrakṣāṁ kariṣyāmo yathā na kaścitteṣāṁ dharmabhāṇakānāmavatāraprekṣyavatāragaveṣyavatāraṁ lapsyate" |
atha bhagavānāyuṣmantamānandametadavocat-"udgṛhṇīṣva tvam, ānanda, imaṁ dharmaparyāyaṁ, dhāraya pareṣāṁ ca vistareṇa samprakāśaya" | āha-"asmin dharmaparyāya udgṛhīte, ko nāmayaṁ bhagavan dharmaparyāyaḥ , kathaṁ cainaṁ dhārayāmi ?"
bhagavānāmantrayate sma-"tasmādānanda, imaṁ dharmaparyāyaṁ 'vimalakīrtinirdeśaṁ' vā 'yamakavyatyastābhinirhāraṁ' vā'py-'acintyavimokṣaparivartannāma' dharmaparyāyaṁ dhāraya" |
idamavocad bhagavān | āttamanā licchavirvimalakīrtirmajuśrīśca kumārabhūtaḥ sa cāyuṣmānānandaste ca bodhisattvāte ca mahāśrāvakāḥ sā ca sarvāvatī parṣatsadevamānuṣāsura gandharvaśca loko bhagavato bhāṣitamabhyanandanniti |
pūrvayogasya saddharmaparīnandanāyāśca parivartonāma dvādaśaḥ |
vimalakīrtinirdeśo nāma mahāyānasūtraṁ samāptam |
Technical DetailsText Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2007
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West
‹ 11 abhiratilokadhātvādānaṁ tathāgatākṣobhyasandarśanaṁ caup
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are
展开阅读全文