收藏 分销(赏)

维摩诘经(梵)12.doc

上传人:xrp****65 文档编号:7666703 上传时间:2025-01-11 格式:DOC 页数:5 大小:56.50KB
下载 相关 举报
维摩诘经(梵)12.doc_第1页
第1页 / 共5页
维摩诘经(梵)12.doc_第2页
第2页 / 共5页
点击查看更多>>
资源描述
Home § Canon TextsBrowse by Category § Romanized Titles § देवनागरी Titles § Bibliography § ResourcesNews § Catalog § Download Font § Our MissionDonations § PeopleContact Us Usage Policy FaceBook 窗体顶端 Search this site: 窗体底端 Home› Āryavimalakīrtinirdeśo nāma mahāyānasūtram › 12 pūrvayogaḥ saddharmaparīndanā ca 12 pūrvayogaḥ saddharmaparīndanā ca Parallel Devanagari Version: १२ पूर्वयोगः सद्धर्मपरीन्दना च 12 pūrvayogaḥ saddharmaparīndanā ca atha bhagavantaṁ śakro devānāmindra etadavocat-"purā, bhagavan, tathāgatānmaṁjuśrīkumārabhūtācca dharmaparyāyānāṁ bahuśatasahasrāṇyaśrauṣam, paraṁ tu yathā'smāddharmaparyāyādīdṛśācintyavikurvaṇanayapraveśanirdeśaḥ purā na kadācidaśrauṣam | "ye sattvāḥ, bhagavan, imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, te'pi niḥsaṁśayametādṛśadharmabhājanaṁ bhaveyuḥ | kaḥ punarvādo ye bhāvanā'dhigamanānuyuktā ( bhaviṣyanti ) ? te chetsyanti sarvadurgati-(mārgam ), tebhyaḥ sarvasugatimārgo vivṛtaḥ; sarvabuddhaiste dṛṣṭā bhaviṣyanti; te sarvaparapravādighnā bhaviṣyanti; sarvamārāstaiḥ suparājitā bhaviṣyanti; te viśodhitabodhisattvamārgā bhaviṣyanti, bodhimaṇḍasamāśritāstathāgatagocare samavasaranti | "kulaputro vā kuladuhitā vā, bhagavan yau dhārayiṣyata imaṁ dharmaparyāyaṁ, tābhyāṁ sarvaparivāreṇa saha satkāraṁ paryupāsanaṁ kariṣyāmi | ( teṣu ) grāmanagaranigamajanapadarāṣṭrarājadhānīṣu, yeṣvayaṁ dharmaparyāyaścaryate nirdiśyate prakāśyate, tena dharmaśravaṇāya saparivāro gamiṣyāmi | aśraddheṣu kulaputreṣu śraddhāmutpādayiṣyāmi, śrāddhānāṁ dhārmikena rakṣāvaraṇa gupti kariṣyāmi" | evamukte, bhagavāṁśakraṁ devānāmindrametadāmantrayate sma-"sādhu, devendra, sādhu | ( yat ) tvayā subhāṣitam, tasmiṁstathāgato'pyanumodate |(yā), devendra, atītānāgatapratyutpannānāṁ bhagavatāṁ buddhānāṁ bodhiḥ, sā'smāddharmaparyāyānnirdiṣṭā | ato devendra, ye kecit kulaputrā vā kuladuhitaro vemaṁ dharmaparyāyamudgrahīṣyanti, antaśaḥ pustake likhiṣyanti, udgrahīṣyanti vācayiṣyanti paryavāpsyanti, te hyatītānāgatapratyutpannān bhagavato buddhān pūjayiṣyanti | "ayaṁ, devendra, trisāhasramahāsāhasralokadhātustathāgataiḥ paripūrṇaḥ (syāt, paripūrṇas ) tadyathāpi nāmekṣuvanairvā naḍavanairvā veṇuvanairvā tilavanairvā khadiravanairvā; ( yairayaṁ lokadhātuḥ ) paripūrṇastāṁstathāgatān, klpaṁ vā kalpādhikaṁ vā, kulaputroo vā kuladuhitā vā mānayedgurukuryāt satkuryāt pūjayet sarvapūjāsukhopadhānaiḥ | teṣāṁ parinirvṛtānāmapi tathāgatānāmekaikasya tathāgatasya pūjanā'rtha sarvaratnamayaṁ vistareṇa caturmahādvīpakalokapramāṇamārohe brahmalokasamprāptamucchritacchatrapatākayaṣṭisūpaśobhitam ekāntakaṭhorākuthitaśārīrikadhāstūpaṁ ( kuryāt ) | sa evameva sarvatathāgatānāṁ pratyekaṁ stūpaṁ kṛtvā, tat kalpaṁ vā kalpādhikaṁ vā sarvapuṣpagandhadhvajapatākaiḥ pūjayedghaṭṭiyadundubhitūryaiśca | "tat ki manyase, devendra, api nu sa kulaputro vā kuladuhitā vā tato nidānaṁ bahu puṇyaṁ prasavet ?" āha--"bahu bhagavan, bahu sugata | kalpakoṭiśatasahasrairapi tasya puṇyaskandhasya paryantamanuprāptumaśakyam" | bhagavānāmantrayate sma--"adhimucyasva., devendra, tvayā'nugantavyam yaḥ kulaputro vā kuladuhitā vemamacintyavimokṣanirdeśasya dharmaparyāyamudgṛhṇīyādvācayet paryavāpnuyāt, ( so'smād- ) bahu(taraṁ) puṇyaṁ prasavet | tat kasya hetoḥ ? bhagavatāṁ buddhānāṁ hi bodhiḥ, devendra, dharmasambhavā; sā ca dharmapūjāyai śakyā, na paraṁ tvāmiṣeṇa ( pūjyā ) | anene paryāyeṇa, devendra, tvayaivaṁ veditavyam" | "bhūtapūrva, devendra, atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyataraivipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt tena kālena tena samayena bhaiṣajyarājo nāma tathāgato'rhan samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddhobhagavān vicāraṇe kalpe mahāvyūhāyāṁ lokadhātau | tasya bhaiṣajyarājasya tathāgatasyārhataḥ samyaksambuddhasya viśatyantarakalapānāyuṣpramāṇamabhūt | tasya ṣaṭtriśatkoṭinayutāḥ śrāvaka( saṁnipāto )'bhūt dvādaśakoṭinayutā bodhisattva( saṁnipāto ) 'bhūt | "tena khalu punaḥ samayena ratnacchattro nāma rājodapādi cakravartī cāturdvīpaḥ saptaratnasamanvāgataḥ | purṇa cāsyābhūt sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarupiṇāṁ parasainyapramardakānām | "sa ratnacchattro rājā pañcāntarakalpān sarvasukhopadhānairbhagavantaṁ bhaiṣajyarājaṁ tathāgataṁ saparivāraṁ mānayati sma | teṣu pañcāntarakalpeṣvatīteṣu, devendra, ratnacchattro rājā sahasraṁ putrānetasavocat-'he, vitta | ahaṁ tathāgatamapūjayam | ata idānīṁ yūpamapi pūjayata tathāgatam' | tataste rājakumārāḥ pitre ratnacchattrāya rājñe sādhukāraṁ dattvā, tasmai pratyaśrauṣuḥ | te ca saha gaṇena tathāgataṁ bhaiṣajyarājaṁ pañcāntarakalpān sarvasukhopadhānaiḥ satkaronti sma | "teṣu candracchattrasya nāma rājaputrasya rahogatasyaivaṁ bhavati sma- 'tasyāḥ pūjāyā anyā viśiṣṭatarodārā pūjā nanu bhavatī' ti | buddhādhiṣṭhānenāntarīkṣāddevā etadāhuḥ-'dharmapūjā hi, satpuruṣa, sarvapūjāsūttamā' | sa āha-'sā dharmapūjā kimasti ?' devā āhuḥ-'tasya, satpuruṣa, tathāgatasya bhaiṣajyarājasya samīpaṁ gatvā, sā dharmapūjā kimastīti pṛccha | bhagavāṁste vyākariṣyati' | "atha, devendra, candracchattro rājakumāro yena bhagavān bhaiṣajyarājastathāgato'rhan samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya, bhagavatpādau śirasā vanditvā, ekānte'sthāt | ekāntasthitaścandracchattro rājaputro bhagavantaṁ bhaiṣajyarājaṁ tathāgatametadavocat-'dharmapūjā nāma, bhagavan, sā kimasti ?' "sa bhagavānāmantrayate sma-'kulaputra, dharmapūjā hi tathāgatabhāṣitā gambhīrasūtrāntāḥ gambhīrāvabhāsāḥ sarvalokavipratyanīkā durvigāhyā durdṛśā duravabodhāḥ sūkṣmā nipuṇā atarkāvacarāḥ | ( te sūtrāntā) bodhisattvapiṭakāntarbhūtā dhāraṇīsūtrāntarājamudrāmudritā avaivartika(dharma-) cakrasaṁdarśakāḥ ṣaṭpāramitāsambhūtāḥ sarvagrāhāparigṛhītāḥ | " '( te sūtrāntā ) bodhipakṣyadharmadsamanvāgatā bodhyaṅganiṣpādanāparyāpannāḥ sattvamahākaruṇā'vatāraṇā mahāmaitrīsaṁdarśakāḥ sarvamāradṛṣṭigatāpagatāḥ pratītyasamutpādasaṁdarśakāḥ | " '(dharmeṣu te sūtrāntā) anātmakā niḥsattvā nirjīvā niṣpudgalāḥ śūnyatā''nimittāpraṇihitānabhisaṁskārānutpādāsambhavasamprayuktāḥ | ( te ) bodhimaṇḍaṁ samudāgacchanti dharmacakrapravartakāḥ | praśaṁsitās-( te ) varṇitā devanāgayakṣagandharvāsuragaruḍakinnaramahoragādhipatibhiḥ | (sūtrāntāste) saddharmavaṁśāsraṁsanā dharmakośagrāhakā dharmapūjāvarā'pannāḥ | sarvā'ryajanaiḥ parigṛhītās ( te ) sarvabodhisattvacaryāḥ samprakāśayanti bhūtārthadharmapratisaṁvidāpannāḥ | dharmasūtrāntā anityatāduḥkhanairātmyaśānti ( -nirdeśa-) nairyānikāḥ | " 'mātsaryadauḥśīlyavyāpādakausīdyamuṣitasmṛtiduṣprajñā'vasāda parapravādikudṛṣṭisarvā'lambanābhiniveśāṁ jahati (te) sarvabuddhastomitāḥ, saṁsārapakṣapratipakṣā nirvāṇasukhaṁ samprakāśayanti | ye tādṛśasūtrāntāḥ samprakāśanadhāraṇapratyavekṣaṇasaddharmasaṁgrahāḥ, sā hi dharmapūjā nāma | " 'punaraparaṁ, kulaputra, dharmapūjā hi dharmā-( nu- ) dharmanidhyaptirdharmā-( nu- ) dharmapratipattiḥ pratītyasamutpādasamādānaṁ; (sā) sarvāntagrāhadṛṣṭirahitā, anutpādānopapattikṣāntiḥ, nairātmyaniḥsattvapraveśaḥ, hetupratyayo ravirodho'vivādo'kalahaḥ, ahaṁkāramama( kārā- )pagatā | " '( dharmapūjā ) hyarthapratisaraṇanna vyañcanapratisaraṇam, jñānapratisaraṇanna vijñānapratisaraṇam, nītārtha sūtrapratisaraṇanna neyārthasaṁvṛtyabhiniveśaḥ, dharmatāpratisaraṇanna pudgaladṛṣṭyupalabdhigrahaṇābhiniveśaḥ; yathābuddhadharmamavabodhaḥ, anālayapraveśaḥ, alayasamuddhātaḥ; pratītyasamutpādasya dvādaśāṁge(ṣu) tadyathā-avidyānirodhād yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyanta ityakṣayasattvadṛṣṭyabhinirhāreṇābhisampannaṁ sarvadṛṣṭyadarśanaṁ ca-sā hi, kulaputra, anuttarā dharmapūjā nāma' | "tatassa rājaputraścandracchattraḥ, devendra, bhagavato bhaiṣajyarājāttathāgatāddharmapūjāmevaṁ śrutvā, anulomikīṁ dharmakṣānti prāpnoti sma | sarvavastravibhūṣaṇeṣu tasmai bhagavata upanāmiteṣu, etadvacanamavocat-'bhagavati tathāgate parinirvṛte, saddharmaparigrahapūjanārtha saddharma parigrahītum utsahe | adhitiṣṭhatu māmevaṁ bhagavān, yathā'haṁ māraparapravādino nihatya, saddharma parigṛhṇīyām' | "tathāgatastasyādhyāśayaṁ buddhvā, 'paścimakāle pāścimasamaye saddharmanagaraṁ pālayiṣyase rakṣiṣyasi parigrahīṣyasī'-(ti) vyākaroti sma | "atha sa rājaputraścandracchattrastathā tathāgatapratiṣṭhitaśraddhayā''gāradanāgārikāṁ pravrajitaḥ kuśale(ṣu) dharme(ṣū) vīryamārabhate sma | ārabdhivīryaḥ sthitvā, kuśaleṣu dharmeṣu supratiṣṭhitaḥ so'cireṇa dhāraṇīgatigataḥ pañcabhijñā utpādayati sma | so'nācchedyapratibhānapratilābhī, bhagavati bhaiṣajyarāje tathāgate parinirvṛte, abhijñādhāraṇīivaśena dharmacakraṁ pravartayati sma | sa bhagavān bhaiṣajyarājastathāgato yathā, tathā daśāntarakalpān ( dharmacakram ) anupravartayati sma | "tathā hi, devendra, candracchattrasya bhikṣoḥ saddharmaparigrahābhiyogena koṭidaśaśataṁ sattvā anuttarasamyaksaṁbodhi( mārg- ) āvaivartikā abhūvan | prāṇināṁ catvāriśannayutāni śrāvakapratyekabuddhayāne vinītāny ( abhūvan ) | apramāṇasattvāḥ svargeṣūtpadyante sma | "manyethāḥ, devendra, anyaḥ sa tena kālena tena samayena ratnacchattro nābhābhudrājā cakravartī | na khalu punastvayaivaṁ draṣṭavyam | tat kasya hetoḥ ? ayameva sa ratnārcistathāgatastena kālena tena samayena ratnacchattro nāma rājā cakravartyabhūt | ( ye ) tasya ratnacchattrasya rājñaḥ putrāḥ sahasramabhūvan, te santīme vartamānasya bhadrakalpasya bodhisattvāḥ | asmin bhadrakalpe pūrṇabuddhānāṁ sahasramutpadyante | teṣāṁ catvāro hi-krakucchandādaya utpannapūrvāḥ | avaśiṣṭā api prādurbhaviṣyanti-kakutsundādayo yāvadrocaṁ | ante roco nāma tathāgata utpadyate | "manyethāḥ, devendra, anyaḥ sa tena kālena ten samayena candracchattro nāma rājaputro'bhūt tasya bhagavato bhaiṣajyarājasya tathāgatasya saddharmaparigrāhakaḥ | na khalu punastvayaivaṁ draṣṭavyam | tat kasya hetoḥ ? ahameva sa, devendra, tena kālena tena samayena candracchattro nāma rājaputro'bhūvam | "anena paryāyeṇa, devendra, vedyam-yāvattathāgatapūjāḥ, ( tāsu) dharmapūjā hyuttamā nāma, varā paramā varāgrā praṇītottarānuttareti | tasmāttarhi, devendra, nāmiṣeṇa dharmapūjayā pūjā me kartavyā | nāmiṣeṇa satkāro me kartavyaḥ, dharmasatkātreṇa mānayitavyam" | atha bhagavān maitreyaṁ bodhisattvammahāsattvamāmantrayate sma-"imāmahaṁ maitreyāsaṁkhyeyakalpakoṭisamudānītāmanuttarāṁ samyaksaṁbodhi tvayi parīndāmi, yathā paścime kāle paścime samaye'yamevaṁrūpo dharmaparyāyastvadadhiṣṭhānena parigṛhīto jambudvīpe vardheta na cāntardhīyeta, tat kasya hetoḥ ? anāgate'dhvani, maitreya, (ye)'varipitakuśalamūlāḥ kulaputrakuladuhitṛdeva nāgayakṣagandharvāsurā anuttarasamyaksaṁbodhisamprasthitāḥ, ta imaṁ dharmaparyāyanna śrutvā, dhvaṁsiṣyante | evaṁrupaṁ sūtrāntaṁ śrutvā, prahṛṣṭāḥ śraddhāṁ pratilapsyante śirasā cā- ( bhivandya, taṁ ) grahīṣyanti | teṣāṁ kulaputrakuladuhitṝṇāṁ rakṣaṇārthāya, maitreya, tena kālena tvayā'yamīdṛśaḥ sūtrāntaḥ sfaraṇīyaḥ | "ime hi, maitreya, bodhisattvānāṁ dve mudre | katame dve ? nānāpadavyañjanaprasannasya mudrā gambhīreṇa dharmanayenātrastasya yathābhūtaṁ pratipannakasya mudrā ca | te, maitreya, bodhisattvānāṁ dve mudre | tato ye bodhisattvā nānāpadavyañjanaprasannāstatparāḥ, te hyādikarmikā acirabrahmacāriṇo veditavyāḥ | ye, maitreya, bodhisattvā asya gambhīrasyānupaliptasya sūtrāntasya yamakavyatyastāhārasya granthaṁ vā paṭalaṁ vā paṭhanti śṛṇavantyadhimucyante deśayanti, ( te ) hi cirabrahmacāriṇo veditavyāḥ | "ādikarmikāstataḥ, maitreya, bodhisattvā dvābhyāṁ kāraṇābhyāmātmānaṁ vraṇayanti gambhīre ca dharme na nidhyāyanti | katame dve ? aśrutapūrva gambhīraṁ sūtrāntaṁ śrutvā, trastāśca saṁśayitā nānumodante | sa evamasmābhiraśrutapūrvaḥ kuta āgata iti ( pṛcchantastaṁ ) tyajanti | ye kulaputrā gambhīraṁ sūtrāntamudgṛhṇanti gambhīradharmabhājanabhūtāśca gambhīraṁ dharma deśayanti, tebhyo na sevanti cāsamāgamā na paryupāsate tāṁ ca na satkurvanti | antatasteṣvavarṇamapi niścārayanti | tābhyāṁ kāraṇābhyāmādikarmikabodhisattvā ātmānaṁ vraṇayanti gambhīre ca dharme nāvakalpayanti | "tābhyāṁ dvābhyāṁ kāraṇābhyāṁ gambhīrādhimuktika bodhisattvā ātmānaṁ vraṇayanti cānutpattikadharmakṣāntinna labhante | katame dve ? ādikarmikānaciracaritān bodhisattvān avamanyante vimānayanti, na ( samā- ) dāpayanti na ( vi- ) varanti na deśayanti | gambhīre ( dharme )'lpaśraddhāḥ śikṣānna mānayanti, lokasya cāmiṣadānena na tu dharmadānena sattvānupakurvanti | "maitreya, gambhīradhimuktikabodhisattvā ābhyāṁ kāraṇābhyāmātmānaṁ vraṇayanti cānutpattikadharmakṣānti śīghranna labhante" | evamāmantrayate sma | bhagavantaṁ bodhisattvo maitreya etadavocat-"bhagavatā yathā subhāṣitam, bhagavan, ( tad ) āścaryam | sādhu, bhagavan | adyāgreṇa, bhagavan, imānatyayān ( vi- ) varjayeyam | ( yā ) tathāgatenāsaṁkhyeyakoṭinayutaśatasahasrebhyaḥ kalpebhyo'nuttarasamyaksaṁbodhiḥ samudānītā, imāmārakṣiṣyāmi dhārayiṣyāmi | "( ye )'nāgate ( 'dhvani ) kulaputrā vā kuladuhitaro vā bhājanabhūtāḥ, tebhya īdṛśaṁ sūtrāntaṁ hastagataṁ kariṣyāmi | ( teṣāṁ ) smṛtimupasaṁhariṣyāmi yayemamevaṁrūpaṁ sutrāntam | adhimucyodgrahīṣyanti dhārayiṣyanti parpavāpsyanti viveśayanti likhiṣyanti parebhyaśca vistareṇa samprakāśayiṣyanti | tānahaṁ, bhagavan, prasthāpayiṣyāmi | (ye) bhagavan, tena samayenāsminevaṁrūpe sūtrānte'dhimucyante'bhiniviśanti ca, te hi, bhagavan, maitreyasya bodhisattvasyādhiṣṭhānenādhiṣṭhitā veditavyāḥ" | atha bhagavān maitreyāya bodhisattvāya sādhukāramadāt-"sādhu, maitreya, sādhu | subhāṣitaṁ tatte vākyam | tathāgato'pi tatte subhāṣitamanumodayati" | tatas (sarve) te bodhisattvā ekanirghoṣiṇaitadvākyamavocan-"vayamapi, bhagavan, tathāgate parinirvṛte, nānābuddhakṣetrebhya āgatāstathāgatasya buddhasyemāṁ bodhimupabṛṁhayiṣyāmaḥ | te'pi kulaputrā adhimokṣayiṣyanti" | atha bhagavantaṁ caturmahārājikā (devā) apyetadavocan-"yeṣu yeṣu, bhagavan, grāmanagaramigamarāṣṭrarājadhānīṣvevaṁrupo dharmaparyāyaścarito deśitaḥ samprakāśitaḥ, teṣu teṣu, bhagavan, vayamapi caturmahārājikā ( devāḥ ) sabalavāhanaparivārā dharmaśravaṇārtham eṣyāmaḥ | teṣāṁ dharmabhāṇakānām ā yojanāparisāmantakādrakṣāṁ kariṣyāmo yathā na kaścitteṣāṁ dharmabhāṇakānāmavatāraprekṣyavatāragaveṣyavatāraṁ lapsyate" | atha bhagavānāyuṣmantamānandametadavocat-"udgṛhṇīṣva tvam, ānanda, imaṁ dharmaparyāyaṁ, dhāraya pareṣāṁ ca vistareṇa samprakāśaya" | āha-"asmin dharmaparyāya udgṛhīte, ko nāmayaṁ bhagavan dharmaparyāyaḥ , kathaṁ cainaṁ dhārayāmi ?" bhagavānāmantrayate sma-"tasmādānanda, imaṁ dharmaparyāyaṁ 'vimalakīrtinirdeśaṁ' vā 'yamakavyatyastābhinirhāraṁ' vā'py-'acintyavimokṣaparivartannāma' dharmaparyāyaṁ dhāraya" | idamavocad bhagavān | āttamanā licchavirvimalakīrtirmajuśrīśca kumārabhūtaḥ sa cāyuṣmānānandaste ca bodhisattvāte ca mahāśrāvakāḥ sā ca sarvāvatī parṣatsadevamānuṣāsura gandharvaśca loko bhagavato bhāṣitamabhyanandanniti | pūrvayogasya saddharmaparīnandanāyāśca parivartonāma dvādaśaḥ | vimalakīrtinirdeśo nāma mahāyānasūtraṁ samāptam | Technical DetailsText Version: Romanized Input Personnel: DSBC Staff Input Date: 2007 Proof Reader: Miroj Shakya Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the West ‹ 11 abhiratilokadhātvādānaṁ tathāgatākṣobhyasandarśanaṁ caup The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are
展开阅读全文

开通  VIP会员、SVIP会员  优惠大
下载10份以上建议开通VIP会员
下载20份以上建议开通SVIP会员


开通VIP      成为共赢上传
相似文档                                   自信AI助手自信AI助手

当前位置:首页 > 教育专区 > 其他

移动网页_全站_页脚广告1

关于我们      便捷服务       自信AI       AI导航        抽奖活动

©2010-2025 宁波自信网络信息技术有限公司  版权所有

客服电话:4009-655-100  投诉/维权电话:18658249818

gongan.png浙公网安备33021202000488号   

icp.png浙ICP备2021020529号-1  |  浙B2-20240490  

关注我们 :微信公众号    抖音    微博    LOFTER 

客服