资源描述
Home
§ Canon TextsBrowse by Category
§ Romanized Titles
§ देवनागरी Titles
§ Bibliography
§ ResourcesNews
§ Catalog
§ Download Font
§ Our MissionDonations
§ PeopleContact Us
Usage Policy
FaceBook
窗体顶端
Search this site:
窗体底端
Home› Āryavimalakīrtinirdeśo nāma mahāyānasūtram › 2. acintyopāyakauśalyam
2. acintyopāyakauśalyam
View
Revisions
Parallel Devanagari Version:
२.अचिन्त्योपायकौशल्यम्
2. acintyopāyakauśalyam
api ca tena kālena vaiśālyāmmahānagaryām eko vimalakīrtirnāma licchavirāsīt, pūrvajinakṛtādhikāro'varopitakuśalamūlo'nekabuddhaparyupāsitaḥ kṣāntipratilabdhaḥ pratibhānalabdho mahābhijñāvikrīḍito dhāraṇīpratilabdho vaiśāradyaprāpto nihatamārapratyarthiko gambhīradharmanetrī supratipannaḥ prajñāpāramitā niryāta upāyakauśalyagatiṁgataḥ pratibhānavat sattvāśayacaryāvijñaḥ sattvendriyavarāvarajñānaniryāto yathāpratyarhaṁ dharmaśāstā| asmin mahāyāne prayatya, jñātaḥ suniśvitaḥ karmakaro buddhasyeryāpathe vihārī paramabuddhisāgarānugataḥ sarvabuddhaiḥ saṁstutaḥ stobhitaḥ praśaṁsitaḥ sarvaśakrabrahmalokapālanamaskṛtaḥ saḥ |
upāyakauśalyena sattvaparipācanārthāya vaiśālyāmmahānagaryā viharan, (so) 'nāthadaridrasattvasaṁgrahāyākṣayabhogaḥ| duḥśīlasattvasaṁgrahāya pariśuddhaśīlaḥ| dviṣṭātidviṣṭavyāpādi duaḥśīlakrodhanasattvasaṁgrahāya kṣāntidamaprāptaḥ| alasasattvasaṁgrahāyottaptavīryaḥ| vikṣiptacittasattvasaṁgrahāya dhyānasmṛtisamādhivihārī| dauṣprajñasattvasaṁgrahāya prajñāviniścayalābhī| yadyapyavadātavastrapariveṣṭitāḥ (sa) śramaṇacarita sampannaḥ| gṛhāvāse yadyapi viharan, kāmarūpārūpadhātvasaṁsṛṣṭaḥ| putradārāntaḥpure'pi nityam brahmacārī| parivāraparivṛto yadyapi dṛśyamānaḥ pravivekacārī| bhūṣaṇālaṁkṛto dṛśyamānaḥ, kiṁ tu lakṣaṇopetaḥ| yadyapyāhārapānabhojanaṁ dṛśyamāno bhuñjan, sadā dhyānasya prītibhojanaṁ paribhuṅkte sma| sarvakrīḍādyūtakoṇeṣu dṛśyamāno'pi, krīḍādyūtaraktān sattvān paripācayati sma nityamamoghacārī| sarvapāṣaṇḍikān yadyapi gaveṣī, buddhe'bhedyābhiprāyasampannaḥ| laukikalokottaramantraśāstravijñāno'pi sadā dharmasammodanandādhimuktaḥ| saṁsargasamantamadhye dṛśyamāno'pi, sarvamadhye pramukhaḥ pūjitaḥ |
lokasāmagrīkaraṇārthāya jyeṣṭhamadhyakumārāṇāṁ sahāyībhāvaṁ gacchati sma dharmabhāṇakaḥ| sarvavyavahārapratipanno yadyapi, lābhabhoganirākāṅkṣaḥ| sattvadharṣaṇārthāya sarvapathacatvaraśṛṅgāṭakeṣu dṛśyamāno'pi, sattvarakṣaṇārthāya rājakāryeṣu ca prayuktaḥ| hīnayānādhimuktivāraṇāthārya mahāyāne ca sattvaparigrahārthāya sarvadharmaśravaṇikasaṁvācakeṣu dṛśyate sma| bālaparipācanārthāya sarvalipiśālāgāmyapi | kāmādīnavasamprakāśanārthāya gaṇikāgārāṇyapi sarvatrāvakrāmī| smṛtisampratiṣṭhāpanārthāya sarvamadyavikrayagṛhāṇi cāvakramati sma |
dharmaśreṣṭhopadeśakāraṇācchreṣṭhyantare'pi śreṣṭhisammatīyaḥ | sarvagrāhakādānaparicchedakāraṇādgṛhapatyantare ca gṛhapatisammatīyaḥ| kṣāntisauratyabalapratiṣṭhāpanakāraṇāt kṣatriyāntare kṣatriyasammatīyaḥ| mānamadadarpapraṇāśanakāraṇād brāhmaṇāntare'pi brāhmaṇasammatīyaḥ| sarvarājakāryadharmānurūpājñākāraṇādamātyāntare cāmātyasammatīyaḥ| rājabhogaiśvaryasaṅgavivartanakāraṇātkumārāntare ca kumārasammatīyaḥ| kumārīparipācanakāraṇād antaḥpure'pi kañcukisammatīyaḥ |
prākṛtasya puṇyaṁ viśeṣeṇādhyālambanato janakāyena sārdhaṁ sāmagrīmāpannaḥ| īśvarādhipataya upadeśakāraṇācchakrāntare ca śakrasammatīyaḥ| jñānaviśeṣaśāsanakāraṇādbrahmāntare'pi brahmasammatīyaḥ| sarvasattvaparipācanāl (lokapāleṣu) lokapālasammatīyaḥ| tathā hi licchavirvimalakīrtirapramāṇopāyakauśalyajñānasampanno vaiśālyāmmahānagaryāṁ viharati sma|
sa upāyakauśalyenātmānaṁ glānanibhaṁ deśayitvā, tasya rogapraśnārthāya vaiśālyā mahānagaryā rājāmātyadhipakumāramaṇḍalabrāhmaṇagṛhapatiśreṣṭhinaigamajānapadāḥ, no hīdaṁ-prāṇinām bahusahasraṁ rogapṛcchanāyāgatam| tebhyastatra samāgatebhyo licchavirvimalakīrtirimameva caturmahābhūtakāyam ārabhya, dharmaṁ deśayati sma-
"mitrāḥ, ayaṁ hi kāya evamanitya evamadhruvo'nāśvāsaḥ| (sa hy-) evaṁ durbalo'sārastathā hi luptaḥ parīttakālo duḥkho bahurogo vipariṇāmadharmaḥ| mitrāḥ, tathā hyasmin kāye bahurogabhājane hi-tasmin paṇḍito'saṁvāsikaḥ|
"mitrāḥ, ayaṁ kāyo dhāraṇan-na kṣamamāṇaḥ phenapiṇḍopamaḥ| ayaṁ hi kāyo'cirasthitiko budbudopamaḥ| ayaṁ kāyaḥ kleśatṛṣṇotpanno marīcyupamaḥ| asāro'yaṁ kāyaḥ kadalīstambhopamaḥ| asthirasnāyubandho vatāyaṁ yantropamaḥ| ayaṁ kāyo hi viparyāsotpanno māyopamaḥ| abhūtadarśanaṁ hyayaṁ kāyassvapnopamaḥ| pratibimbopamo'yaṁ kāyaḥ pūrvakarmapratibimbo dṛśyamānaḥ| ayaṁ kāyaḥ pratyayādhīnaḥ, pratiśrutkopamastat| vikṣiptacitto (yathā) hyayaṁ kāyaḥ patanalakṣaṇo meghopamaḥ| ayaṁ kāyaḥ kṣaṇavināśanasahagataścānavasthito vidyuttulyaḥ| asvāmiko'yaṁ hi kāyo nānāpratyayotpannaḥ|
"nirvyāpāro hyaṁ kāyaḥ pṛthivīsadṛśaḥ| āpasadṛśo'yaṁ kāyo'nātmakaḥ| ayaṁ kāyastejassadṛśo nirjīvaḥ| ayaṁ kāyo vāyusadṛśo niṣpudgalaḥ| ākāśasadṛśo'yaṁ kāyo niḥsvabhāvaḥ|
"ayaṁ kāyo mahābhūtasthāno'bhūtaḥ| ātmātmīyarahito'yaṁ kāyaḥ śūnyaḥ| tṛṇakāṣṭhābhittiloṣṭapratibhāsopamo'yaṁ kāyo jaḍaḥ| ayaṁ hi kāyo vātayantrasamanvāgamena (yath-) otpanno vedanārahitaḥ| ayaṁ hi pūyamīḍhasaṁcitaḥ kāyastucchaḥ| nityalepaparimardanabhedanavidhvaṁsanadharmo'yaṁ kāyo riktaḥ| ayaṁ hi kāyaścaturadhikacatuḥśatarogopadrutaḥ| sadā jarābhibhūto hyayaṁ kāyo jarodapānasadṛśaḥ| maraṇānto'yaṁ kāyo'ntāniśritaḥ| ayaṁ hi kāyaḥ skandhadhātvāyatanaparigṛhīto vadhakāśiviṣaśūnyagrāmopamaḥ| tasmin yuṣmābhirevaṁkāye nirvidudvegayorutpāditayostathāgatakāyādhimuktirutpādayitavyā|
"mitrāḥ, tathāgatakāyo hi dharmakāyo jñānajaḥ| tathāgatakāyaḥ puṇyajo dānajaśśīlajassamādhijaḥ prajñājo vimuktijo vimuktijñānadarśanajo maitrīkaruṇāmuditopekṣotpannodānadamasaṁyamotpanno daśakuśalakarmapathajaḥ kṣāntisauratyajasthiravīryakuśalamūlajo dhyānavimokṣasamādhisamāpattijaśśrutaprajñopāyajassaptatriṁśadbodhipākṣikadharmajaśśmathavipaśyanājo daśabalajaścaturvaiśāradyajo'ṣṭādaśāveṇikabuddhadharmajassarvapāramitotpanno'bhijñā-(tri-) vidyotpannassarvākuśaladharmaprahāṇasarvakuśaladharmasaṁgrahajaḥ satyajassamyaktvajo'pramādajaḥ|
"mitrāḥ, tathāgatakāyo hyapramāṇakuśalakarmajaḥ| tasmin yuṣmābhiravaṁkāye'dhimuktirutpādayitavyā| sarvasattvakleśarogaprajahanārthāya ānuttarasamyaksambodhicittamutpādayitavyam"|
evameva licchavirvimalakīrtistathā hi tasmai rogapraśnagaṇāya, yathā bahuśatānāṁ sattvasahasrāṇāmanuttarasamyaksambodhicittamutpāditam, tathā hyevaṁ dharmaṁ deśayati sma|
acintyopāyakauśalyasya parivarto nāma dvitīyaḥ|
Technical DetailsText Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2007
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West
‹ 1. buddhakṣetrapariśuddhinidānamup3 śrāvakabodhisattvapreṣaṇoktam ›
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
© University of the West. 1409 N. Walnut Grove Ave. Rosemead, CA 91770
展开阅读全文