收藏 分销(赏)

维摩诘经(梵)02.doc

上传人:xrp****65 文档编号:7652941 上传时间:2025-01-11 格式:DOC 页数:3 大小:39.50KB
下载 相关 举报
维摩诘经(梵)02.doc_第1页
第1页 / 共3页
维摩诘经(梵)02.doc_第2页
第2页 / 共3页
点击查看更多>>
资源描述
Home § Canon TextsBrowse by Category § Romanized Titles § देवनागरी Titles § Bibliography § ResourcesNews § Catalog § Download Font § Our MissionDonations § PeopleContact Us Usage Policy FaceBook 窗体顶端 Search this site: 窗体底端 Home› Āryavimalakīrtinirdeśo nāma mahāyānasūtram › 2. acintyopāyakauśalyam 2. acintyopāyakauśalyam View Revisions Parallel Devanagari Version: २.अचिन्त्योपायकौशल्यम् 2. acintyopāyakauśalyam api ca tena kālena vaiśālyāmmahānagaryām eko vimalakīrtirnāma licchavirāsīt, pūrvajinakṛtādhikāro'varopitakuśalamūlo'nekabuddhaparyupāsitaḥ kṣāntipratilabdhaḥ pratibhānalabdho mahābhijñāvikrīḍito dhāraṇīpratilabdho vaiśāradyaprāpto nihatamārapratyarthiko gambhīradharmanetrī supratipannaḥ prajñāpāramitā niryāta upāyakauśalyagatiṁgataḥ pratibhānavat sattvāśayacaryāvijñaḥ sattvendriyavarāvarajñānaniryāto yathāpratyarhaṁ dharmaśāstā| asmin mahāyāne prayatya, jñātaḥ suniśvitaḥ karmakaro buddhasyeryāpathe vihārī paramabuddhisāgarānugataḥ sarvabuddhaiḥ saṁstutaḥ stobhitaḥ praśaṁsitaḥ sarvaśakrabrahmalokapālanamaskṛtaḥ saḥ | upāyakauśalyena sattvaparipācanārthāya vaiśālyāmmahānagaryā viharan, (so) 'nāthadaridrasattvasaṁgrahāyākṣayabhogaḥ| duḥśīlasattvasaṁgrahāya pariśuddhaśīlaḥ| dviṣṭātidviṣṭavyāpādi duaḥśīlakrodhanasattvasaṁgrahāya kṣāntidamaprāptaḥ| alasasattvasaṁgrahāyottaptavīryaḥ| vikṣiptacittasattvasaṁgrahāya dhyānasmṛtisamādhivihārī| dauṣprajñasattvasaṁgrahāya prajñāviniścayalābhī| yadyapyavadātavastrapariveṣṭitāḥ (sa) śramaṇacarita sampannaḥ| gṛhāvāse yadyapi viharan, kāmarūpārūpadhātvasaṁsṛṣṭaḥ| putradārāntaḥpure'pi nityam brahmacārī| parivāraparivṛto yadyapi dṛśyamānaḥ pravivekacārī| bhūṣaṇālaṁkṛto dṛśyamānaḥ, kiṁ tu lakṣaṇopetaḥ| yadyapyāhārapānabhojanaṁ dṛśyamāno bhuñjan, sadā dhyānasya prītibhojanaṁ paribhuṅkte sma| sarvakrīḍādyūtakoṇeṣu dṛśyamāno'pi, krīḍādyūtaraktān sattvān paripācayati sma nityamamoghacārī| sarvapāṣaṇḍikān yadyapi gaveṣī, buddhe'bhedyābhiprāyasampannaḥ| laukikalokottaramantraśāstravijñāno'pi sadā dharmasammodanandādhimuktaḥ| saṁsargasamantamadhye dṛśyamāno'pi, sarvamadhye pramukhaḥ pūjitaḥ | lokasāmagrīkaraṇārthāya jyeṣṭhamadhyakumārāṇāṁ sahāyībhāvaṁ gacchati sma dharmabhāṇakaḥ| sarvavyavahārapratipanno yadyapi, lābhabhoganirākāṅkṣaḥ| sattvadharṣaṇārthāya sarvapathacatvaraśṛṅgāṭakeṣu dṛśyamāno'pi, sattvarakṣaṇārthāya rājakāryeṣu ca prayuktaḥ| hīnayānādhimuktivāraṇāthārya mahāyāne ca sattvaparigrahārthāya sarvadharmaśravaṇikasaṁvācakeṣu dṛśyate sma| bālaparipācanārthāya sarvalipiśālāgāmyapi | kāmādīnavasamprakāśanārthāya gaṇikāgārāṇyapi sarvatrāvakrāmī| smṛtisampratiṣṭhāpanārthāya sarvamadyavikrayagṛhāṇi cāvakramati sma | dharmaśreṣṭhopadeśakāraṇācchreṣṭhyantare'pi śreṣṭhisammatīyaḥ | sarvagrāhakādānaparicchedakāraṇādgṛhapatyantare ca gṛhapatisammatīyaḥ| kṣāntisauratyabalapratiṣṭhāpanakāraṇāt kṣatriyāntare kṣatriyasammatīyaḥ| mānamadadarpapraṇāśanakāraṇād brāhmaṇāntare'pi brāhmaṇasammatīyaḥ| sarvarājakāryadharmānurūpājñākāraṇādamātyāntare cāmātyasammatīyaḥ| rājabhogaiśvaryasaṅgavivartanakāraṇātkumārāntare ca kumārasammatīyaḥ| kumārīparipācanakāraṇād antaḥpure'pi kañcukisammatīyaḥ | prākṛtasya puṇyaṁ viśeṣeṇādhyālambanato janakāyena sārdhaṁ sāmagrīmāpannaḥ| īśvarādhipataya upadeśakāraṇācchakrāntare ca śakrasammatīyaḥ| jñānaviśeṣaśāsanakāraṇādbrahmāntare'pi brahmasammatīyaḥ| sarvasattvaparipācanāl (lokapāleṣu) lokapālasammatīyaḥ| tathā hi licchavirvimalakīrtirapramāṇopāyakauśalyajñānasampanno vaiśālyāmmahānagaryāṁ viharati sma| sa upāyakauśalyenātmānaṁ glānanibhaṁ deśayitvā, tasya rogapraśnārthāya vaiśālyā mahānagaryā rājāmātyadhipakumāramaṇḍalabrāhmaṇagṛhapatiśreṣṭhinaigamajānapadāḥ, no hīdaṁ-prāṇinām bahusahasraṁ rogapṛcchanāyāgatam| tebhyastatra samāgatebhyo licchavirvimalakīrtirimameva caturmahābhūtakāyam ārabhya, dharmaṁ deśayati sma- "mitrāḥ, ayaṁ hi kāya evamanitya evamadhruvo'nāśvāsaḥ| (sa hy-) evaṁ durbalo'sārastathā hi luptaḥ parīttakālo duḥkho bahurogo vipariṇāmadharmaḥ| mitrāḥ, tathā hyasmin kāye bahurogabhājane hi-tasmin paṇḍito'saṁvāsikaḥ| "mitrāḥ, ayaṁ kāyo dhāraṇan-na kṣamamāṇaḥ phenapiṇḍopamaḥ| ayaṁ hi kāyo'cirasthitiko budbudopamaḥ| ayaṁ kāyaḥ kleśatṛṣṇotpanno marīcyupamaḥ| asāro'yaṁ kāyaḥ kadalīstambhopamaḥ| asthirasnāyubandho vatāyaṁ yantropamaḥ| ayaṁ kāyo hi viparyāsotpanno māyopamaḥ| abhūtadarśanaṁ hyayaṁ kāyassvapnopamaḥ| pratibimbopamo'yaṁ kāyaḥ pūrvakarmapratibimbo dṛśyamānaḥ| ayaṁ kāyaḥ pratyayādhīnaḥ, pratiśrutkopamastat| vikṣiptacitto (yathā) hyayaṁ kāyaḥ patanalakṣaṇo meghopamaḥ| ayaṁ kāyaḥ kṣaṇavināśanasahagataścānavasthito vidyuttulyaḥ| asvāmiko'yaṁ hi kāyo nānāpratyayotpannaḥ| "nirvyāpāro hyaṁ kāyaḥ pṛthivīsadṛśaḥ| āpasadṛśo'yaṁ kāyo'nātmakaḥ| ayaṁ kāyastejassadṛśo nirjīvaḥ| ayaṁ kāyo vāyusadṛśo niṣpudgalaḥ| ākāśasadṛśo'yaṁ kāyo niḥsvabhāvaḥ| "ayaṁ kāyo mahābhūtasthāno'bhūtaḥ| ātmātmīyarahito'yaṁ kāyaḥ śūnyaḥ| tṛṇakāṣṭhābhittiloṣṭapratibhāsopamo'yaṁ kāyo jaḍaḥ| ayaṁ hi kāyo vātayantrasamanvāgamena (yath-) otpanno vedanārahitaḥ| ayaṁ hi pūyamīḍhasaṁcitaḥ kāyastucchaḥ| nityalepaparimardanabhedanavidhvaṁsanadharmo'yaṁ kāyo riktaḥ| ayaṁ hi kāyaścaturadhikacatuḥśatarogopadrutaḥ| sadā jarābhibhūto hyayaṁ kāyo jarodapānasadṛśaḥ| maraṇānto'yaṁ kāyo'ntāniśritaḥ| ayaṁ hi kāyaḥ skandhadhātvāyatanaparigṛhīto vadhakāśiviṣaśūnyagrāmopamaḥ| tasmin yuṣmābhirevaṁkāye nirvidudvegayorutpāditayostathāgatakāyādhimuktirutpādayitavyā| "mitrāḥ, tathāgatakāyo hi dharmakāyo jñānajaḥ| tathāgatakāyaḥ puṇyajo dānajaśśīlajassamādhijaḥ prajñājo vimuktijo vimuktijñānadarśanajo maitrīkaruṇāmuditopekṣotpannodānadamasaṁyamotpanno daśakuśalakarmapathajaḥ kṣāntisauratyajasthiravīryakuśalamūlajo dhyānavimokṣasamādhisamāpattijaśśrutaprajñopāyajassaptatriṁśadbodhipākṣikadharmajaśśmathavipaśyanājo daśabalajaścaturvaiśāradyajo'ṣṭādaśāveṇikabuddhadharmajassarvapāramitotpanno'bhijñā-(tri-) vidyotpannassarvākuśaladharmaprahāṇasarvakuśaladharmasaṁgrahajaḥ satyajassamyaktvajo'pramādajaḥ| "mitrāḥ, tathāgatakāyo hyapramāṇakuśalakarmajaḥ| tasmin yuṣmābhiravaṁkāye'dhimuktirutpādayitavyā| sarvasattvakleśarogaprajahanārthāya ānuttarasamyaksambodhicittamutpādayitavyam"| evameva licchavirvimalakīrtistathā hi tasmai rogapraśnagaṇāya, yathā bahuśatānāṁ sattvasahasrāṇāmanuttarasamyaksambodhicittamutpāditam, tathā hyevaṁ dharmaṁ deśayati sma| acintyopāyakauśalyasya parivarto nāma dvitīyaḥ| Technical DetailsText Version: Romanized Input Personnel: DSBC Staff Input Date: 2007 Proof Reader: Miroj Shakya Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the West ‹ 1. buddhakṣetrapariśuddhinidānamup3 śrāvakabodhisattvapreṣaṇoktam › The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details. © University of the West. 1409 N. Walnut Grove Ave. Rosemead, CA 91770
展开阅读全文

开通  VIP会员、SVIP会员  优惠大
下载10份以上建议开通VIP会员
下载20份以上建议开通SVIP会员


开通VIP      成为共赢上传
相似文档                                   自信AI助手自信AI助手

当前位置:首页 > 教育专区 > 其他

移动网页_全站_页脚广告1

关于我们      便捷服务       自信AI       AI导航        抽奖活动

©2010-2025 宁波自信网络信息技术有限公司  版权所有

客服电话:4009-655-100  投诉/维权电话:18658249818

gongan.png浙公网安备33021202000488号   

icp.png浙ICP备2021020529号-1  |  浙B2-20240490  

关注我们 :微信公众号    抖音    微博    LOFTER 

客服